पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अज्ञानप्रत्यक्षत्वोपपत्तिः लम्बना वृत्तिर्निद्रे' ति योगसूत्रानुसारेण तमोगुणात्मकावरणमात्रा- लम्बना काचिवृत्ति: सुषुप्तिरित्यभिप्रेत्य तदुपरक्तचैतन्यस्य तन्नाशेनैव नाशात्तत्कालीनाज्ञानानुभवजनित संस्कारवशेन 'न , अभावपदं कार्यसामान्यध्वंसरूप संस्कारोपहितार्थ कम्, प्रत्यय- पदं च कारणपरम् । प्रतियन्ति लीयन्ते कार्याण्यत्रेति व्युत्पत्तेः । तथाच सर्वकार्यसंस्कारोपहितं यत्तमोगुणरूपं स्वपरिणामिकारणं तद्विष- यिका वृत्तिरिति सूत्रपदार्थः । अत एव स्वपितिनिरुक्तोपपादने तमो- गुणोद्रेक इतीक्षत्यधिकरणे भामत्यां सांख्यमते उक्तं प्रमाणविपर्यय- विकल्पस्मृतिरूपपूर्वसूत्रोक्तवृत्त्यन्तराभाव कारणतमोगुणालम्चनेति भाम-- तीव्याख्यानमविरुद्धमित्याशयेनाह तमोगुणात्मककारणमात्रालम्ब- नेति । स्वप्ने तु नोक्तवृत्तिः, मिथ्यानाडीमनः संयोगमादाय तत्र निद्रा- व्यवहारः 'गाढमूढोऽहमास' मिति तमोगुणस्यैव म्मरणातद्विषयिकैव सा वृत्तिः । यत्त्वभावपदं प्रमासामान्याभावार्थकम् प्रत्ययपदं साक्ष्य- र्थकम् तथाच प्रमाभावाकारा साक्ष्याकारा च वृत्तिरित्यर्थ इति । तन्न ; तादृशवृत्तेजीगरेऽपि संभवात् । अथाभावमात्राकारेति वाच्यम्, तदपि न साक्षिसुखाकारत्वस्यापि तत्र स्वीकारात् । अथाभावांशे सप्रतियोगिकत्वाविषयिकेति वाच्यम्, तदपि न अभावस्वरूपस्य निर्विकल्पानुपपत्ते, अन्यथा अभावत्वव्याघातात् । अथ प्रत्ययपदेना- भावगतमिदंत्वादिधर्मं विवक्षित्वेदंत्वादिना प्रमाभावविषयिका वृत्ति- र्वाच्या, तदपि न; निर्विकल्पकत्वव्याघातात् । न हि सुषुप्तौ सवि- कल्पं केनाप्यनुभूयते; तदा सर्वस्य कार्यम्य लयेनाभावतद्धर्मादे: संस्कारतापन्नत्वेन साक्षिवेद्यत्वासंभवात्, अन्यथा जीवेशभेदावेरपि तदा- 'नीमनुभवापातात् । अभेदस्वरूप मात्रस्यानादित्वेऽपि सप्रतियोगिकत्वा- 1 तिरिति-ग. " मविकल्पकं -ग. , 9 2 10:3 26* →