पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

362 सव्याख्यायामद्वेतसि दौ पत्ते: । किंच सादित्वमनादित्वं वा न निवर्त्यत्वानिवर्त्यत्वयोः प्रयोजकम्; ध्वंसप्रागभावयोस्तदभावात् । नापि भावत्वविशेषितं तत्तथा; अभावे तदसवेन भिन्नभिन्नप्रयोजककल्पनापत्तेः, भावनिवृत्यनिवृत्तयोरेव तयोः प्रयोजकत्वे च भावविलक्षणा- विद्यादौ ताभ्यां तयोरनापादनात् । तस्मान्नाशसामग्रीसत्रिपाता- सभिपातावेव निवर्त्यत्वानिवर्त्यत्वयोः प्रयोजकाविति मन्तव्यम् । तौ च फलबलकल्प्याविति न कोऽपि दोषः । अपि च यद्यविद्या- देरभावविलक्षणत्वसमानाधिकरणानादित्वेनात्मवद निवर्त्यत्वं सा- ध्यते, तर्हि भावविलक्षणत्वेन प्रागभाववन्त्रिवर्त्यत्वमेव किं न साध्यते । न च ध्वंसात्यन्तान्योन्याभावेषु व्यभिचारः; अधि: करणातिरेके तेषामपि निवर्त्यत्वाभ्युपगमात् । न चाज्ञानस्य यावत्स्वविषयधीरूपसाक्षिसत्त्वमनुवृत्तिनियमेन निवृत्त्ययोग इति वाच्यम्; दुःखशुक्तिरूप्यादेः स्वभासके साक्षिणि सत्येव निष्ठ श्यभ्युपगमेन साक्षिभास्यानां यावत्साक्षिस त्वमवस्थाननियमान- भ्युपगमात् । किंच केवलचिन्मात्रं न साक्षि किंत्वविद्यावृत्युप- हितम् ; तथाचास्थिराविद्यावृत्त्युपहितस्य साक्षिणोऽप्यस्थिरत्वेन तत्सत्वपर्यन्तमवस्थानेऽप्यविद्यादेर्निवृत्तिरुपपद्यते । न च वृस्य- नुपधानदशायामविद्यादेः शुक्तिरूप्यवदसवापत्तिः; सादिपदार्थ एवैतादृनियमात्, धारावाहिकाविद्यावृत्तिपरम्पराया अति- सूक्ष्माया अभ्युपगमाचेति शिवम् || [प्रथमः अनादित्वे सत्यसद्विलक्षणत्वं हेतुः प्रागभाववारणाय विशेष्यम्, अभा- बमात्रं तु तुच्छत्वान्नासद्विलक्षणम् अभावस्य तुच्छत्वानङ्गीकारेऽपि तुच्छवारणायैव विशेष्यमिति भावः । साक्षिणि अविद्योपहितचिति । वृत्त्युपहितस्य साक्षित्वमतेऽप्याह -- किंचेति । धारावाहिकेति ।