पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 311 भावानां याथार्थ्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् (२), स्वनविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः (३), मायागन्धर्वनगरमृग- तृष्णावद्वा (४), मिथ्योपलब्धेर्विनाशः' स्वप्नविषयोपलब्धिप्रणाशवप्रबोधे (५), बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् (६), तत्त्वप्रधानभेदाच मिथ्याबु- द्धेर्दैविध्योपपत्तिः (७), दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः (८), दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः (९), तन्निमित्तं त्ववयव्यभि- मान: (१०), विद्याऽविद्याद्वैविध्यात्संशयः (११), इति तत्त्वनिर्णय-

6 नामक चतुर्थाध्यायसूत्राणि गौतमीयानि । अथ पूर्वपक्षसूत्राणीमानि आरम्भवादरूपतत्सिद्धान्तविरुद्धत्वादिति चेन्न बुद्धया विवेचना दिल्या - दिना ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपम् अपागादमेरमित्व'मित्यादि- श्रुत्युक्तस्य तर्कस्योक्तत्वात् । अत एवोक्तसूत्रार्थस्त्रोटकाचार्यैः श्रुत्यर्थ- •त्वेनोक्तः ॥ 66 एकमेवेत्यादिश्रुत्यर्थविचारः , प्रदिदर्शयिषुर्वसनस्य यथा वितथत्वमयास्यति तन्तुगुणम् । अपकृष्य तु तन्तुसमं त्रितयं ज्वलनप्रमुखस्य तथोक्तवती " ॥ इति । - यदम्मरित्यादिश्रुतिरिति शेषः । मायेत्यादिना 'इन्द्रजालमिव मायामयं स्वप्न इव मिथ्यादर्शन' मित्यादिश्रुत्युक्तस्य, मिथ्येत्यादिना 'यत्र हि द्वैतमिव भवती'त्यादि श्रुत्युक्तस्य, सङ्कल्पकृता इत्यादिना 'एतत्सर्व मन एवेत्यादि श्रुत्युक्तस्य तर्कस्यापरिहार्यस्योक्तत्वात् आरम्भादि- प्रक्रियाया अवैदिकनिरासमात्राभिप्रायेणोक्तत्वाच्च । अन्यथा चतुर्था- ध्यायान्ते तादृशप्रक्रियाया हेयत्वमद्वैतमतस्य च ग्राह्यत्वं सूत्रभाष्ययो- र्नोच्येत । तथाहि —'तदर्थ यमनियमाभ्यामात्मसंस्कारो योगाचात्म- विध्युपायैः (१) । तस्यापवर्गस्याधिगमाय यमनियमाभ्यामात्मसंस्कारः 1 मिथ्योपलब्धे विनाशः-ग.