पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अद्वैत श्रुतेषषोद्धारः समुत्पद्यन्त' इत्यादावापातप्रतीतघृतगगनादिपरित्यागेनाज्या- काशादिपदानां सामपरमात्माद्यर्थत्वं स्थापितं पूर्वोत्तरमीमांस- त्यागेन परमात्मपरत्वमुत्तरमीमांसायामाकाशाधिकरणे स्थापितमित्यर्थः । 'चित्रया यजेत पशुकामः' 'पञ्चदशान्याज्यानि' 'सप्तदशानि पृष्ठानि' 'त्रिवृद्वहिष्पवमान' मित्यादौ चित्राज्यपृष्ठ बहिष्पवमान- शब्दानां गुणवाचित्वं कर्मनामत्वं वेति संशये, द्रव्य एव रूढानां कर्मनामत्वासम्भवाद्गुणवाचकत्वमेव ; तत्र' चित्रापदेन चित्रत्वस्त्रीत्व- योरुक्तेः साहित्येनावगतयोस्तयोः सामर्थ्यात्प्राणिद्रव्यकयागमुद्दिश्य विधानावगमात्प्रकृतानां दाघ मधु घृतं पयो धाना उदकं तण्डुलास्त- त्संसृष्टं प्राजापत्यमित्युक्त यागाना मुद्देश्यत्वेनाप्यग्नीषोमीयाद्युद्देशेन तयो- विधिः, 'धेनुर्दक्षिणे 'तिवदुभयविशिष्टकरणत्वविधानान्न वाक्यभेदः; पशुकाम इति तु यागसाधनपशुकामनानुवादः । एवमाज्यपृष्टे अपि द्रव्ये संख्याविशिष्टे पवनक्रियाविशिष्टं त्रिवृच्छब्दितत्रिभण्डीद्रव्यं च प्रकृतस्तोत्रमुद्दिश्य विधेयम्; तेषां च द्रव्याणां स्तोत्रं प्रत्युपकारकत्वं तद्देशस्थापनेनादृष्टार्थकेन सामर्थ्यात्, अतः - " नावान्तरक्रियायोगादृते वाक्योपकल्पितात् । गुणद्रव्ये कथंभावैगृह्णन्ति प्रकृताः क्रियाः ॥ 3 इति वार्तिकोक्तया न विरोध इति बोध्यम् । 'आज्यैः स्तुवते पृष्ठैः स्तुवते' इत्यायुत्पत्तिवाक्येषु तु स्तोत्रमात्रं विधीयते; आज्यादिपदं तु गुणवाक्यप्राप्ताज्याधनुवाद इति प्राप्ते प्राप्तयागानुवादेन चित्रत्वस्त्रीत्व- रूपानेकविधाने वाक्यभेदात्पशुगतस्य करणत्वस्यापि प्राप्तत्वेन तस्य तदुभयविशिष्टतया विध्यसम्भवात्, 'अजोऽभीषोमीय' इत्यनेन । 1 1 गुणकाचित्वम्, कर्मैव तत्र - ग. 2 प्राकृतानांग, 231 3 प्राकृताः -ग.