पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभ्याख्यायामद्वैतसिद्धौ [ प्रथमः दकाप्रतिद्वन्द्वित्वादि " ति । अतएव ज्योतिष्टोमादिविधेरुपजी- व्याग्निविद्यावद्विषयत्वेनेव द्वैतनिषेधस्यापि स्वोपजीव्ययोग्यता- दीतरविषयत्वेन सङ्कोचस्य वा सृष्ट्यादिश्रुतेरिव कल्पितविषय- तस्मात्करूप्यमानेऽर्थे उपजीव्यविरोधो दोषः, कल्पनाया उपजीव्या- विरोधेनैव प्रवृत्तेः । यथानुभवकारण त्वमुपजीव्य संस्कारस्य कारणत्वेन कल्पनं नानुभवकारण त्वं विहन्ति । यत्र तूपजीव्यविघातकत्वं मानाः न्तरेण क्लृप्तम्, यथा वन्ह्यादेस्तृणादिविघातकत्वं प्रत्यक्षेण, अद्वैतश्रुते- प्रत्यक्षा दिविघात कत्वमुक्तमांनन क्लृप्तम्, तत्र तन्न दोषः । तथा च 'न तौ पशाविति' शास्त्रस्य पशावाज्यभागप्रापकत्वेनोपजीव्यातिदेशं प्रति विघातकत्वेऽपि यथा सर्वथा न तत्र विघातकत्वम्, तथा प्रत्य- क्षादेः सत्यत्वविघातिकाप्यद्वैत श्रुतिर्थ्यावहारिकसत्यतां न विहन्तीति ध्येयम् ॥ 214 विद्यावदिति । यथा ज्योतिष्टोमादिविधेः सामान्यतः स्वर्ग- कामाधिकारिकत्वेन श्रुतस्यापि वेदार्थविज्ञपाभिकविषयकत्वम्; अन्यथा तदर्थानुष्ठानासम्भवात, आहवनीये जुहोतीत्यादिनामिविधानाद्विधयार्थ- . स्यानुष्ठाने तेन ज्ञानहेतुत्वाच्च तथाद्वैत श्रुतेर्योग्यताद्यन्यविषयकत्वम् । योग्यतादिमिथ्यात्वे स्वस्यैवाप्रामाण्यापत्तेः । शब्दार्थस्य योग्यतादि- समसत्ताकत्वनियमादित्यर्थः । षष्ठस्य प्रथमे स्थितम् – अग्निहोत्रादि- वैदिक कर्मसु चतुर्णामपि वर्णानामधिकारः शूद्रभिन्नानां वेति संशये, चातुर्वर्ण्यम विशेषात्' इति सूत्रे विषिषु विशेषाश्रवणात् चतुर्णामिति पूर्व: पक्षः | अग्निहोत्रादीनामग्भिविद्यापेक्षिणा'माघानोपनयनसिद्धयोरभि- बिद्ययोर्लाभसम्भवे ' निषादस्थपतिं याजयेत्, इत्यादाविव शूद्रे तदाक्षेपे 3 तज्ज्ञान-ग. 4 सूत्रम्- क.ख. 1 वादिकारण-ग. 2 नुभवस्य कारण-ग. 6 विद्यापेक्षाणा- क.