पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः 137 न चात्माश्रयः ; निवृत्तिजननस्वरूपयोग्यतया फलोप- -- धानस्य साध्यत्वेन स्वानपेक्षणात् । ननु – दृशि विष- याध्यासस्वीकर्तुर्जीवचैतन्यं वा विषयहक, ब्रह्मचैतन्यं --- वा । नाद्यः; जीवेऽवच्छिन्नचित्स्वरूपे कल्पितेऽध्यासायोगात् । न च विषयक जीवचैतन्यमेव, अध्यासस्तु ब्रह्मचैतन्य इति – वाच्यम् ; दृश्ययोरेवाध्यासिकसम्बन्धापत्तेः, अध्यस्ताधि- ष्ठानयोरुभयोरपि इग्भिन्नत्वात् । अतएव न द्वितीयोऽ पि; ब्रह्मणोऽपि कल्पितत्वेन तत्राध्यासायोगाच्च । न च - शुद्धचैतन्यमेकमेव, तदेवाधिष्ठानम् तत्रावच्छेदकमविद्यादिकं यत्कार्यं तदधीनस्वभावविशेषात्तत्कारणाधीनम्वभाव' विशेषाञ्चेत्यर्थः । कारणस्य स्वभावोऽयं यदनुगतधर्म स्वजन्यतावच्छेदकं करूपयति, कार्य- "स्याप्ययं स्वभावो यदनुगतधर्म स्वकारणतावच्छेदकं कल्पयतीति तहलादुक्ताकारसिद्धिरिति भावः । ननूक्तनिवृत्तिजनकतावच्छेदक/- त्मकतदाकारकत्वेनोक्तनिवृत्तिजनकत्व आत्माश्रयः; उक्तजनकताया- स्त द्घटितम्यावच्छेदकत्वादुक्तनिवृत्तौ तद्घटितम्य प्रयोजकत्याचेत्या - शङ्कय निरस्यति --- न चेति । स्वरूपयोग्यतया विषयकरणसम्ब न्धानामुक्तान्यतम रूपेणाकाराख्यविषयसम्बन्धविशिष्टवृत्तिज्ञानत्वंन वा । फलोपधानस्य निवृत्तिजनकत्वम्य | साध्यत्वेन अवच्छेद्यत्वेन । फलोपधानस्य निवृत्तिरूपफलसम्बन्धम्य साध्यत्वन प्रयोज्यत्वनेति वा । स्वानपेक्षणात् । उक्तजनकतायां स्वघटितस्यावच्छेदकतया नप- क्षणात् । उक्तनिवृत्तौ स्वघटितस्य प्रयोजकत्वनानपेक्षणाच । ब्रह्मण ईश्वरस्य । अविद्यादिकं अविद्याप्रतिबिम्बत्वादिकम् 3 1 | स्वस्य कारणम्वभावविशेषाधीनस्य कार्यस्य स्वभाव-ग. जनकतायां त. ग. 4 अविद्या प्रतिविम्बबिम्बित्वादिकम् -ख. ग. 1 2 धर्मः - . ग.