पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

112 सम्याख्यायामद्वैतसिद्धौ [प्रथमः ताडितानां मत्कुले जनिष्यमाणा बलवन्तस्तांस्ताडकां स्ताडयिष्य- न्तीति बदतां वाजानां भ्रातरो भवन्तः । नहि प्रत्याख्यानासामर्थ्य भवतामेवेति ब्रूमः ; किंतु सर्वेषामतो विषयस्यानिर्वाच्यत्वस्वाभाव्यम् । उक्तं हि खण्डने “ न हि प्रमातॄणामसामर्थ्यादनिर्वचनमपि तु विषय- स्वाभात्र्या” दिति । यत्तु निर्वचनाभावेन विषयस्यानिर्वाच्यत्व कथनं न युक्तम् ; नहि स एव तत्, किंतु सदसद्विलक्षणत्वादिरूपं, अन्यथा मुखादिसंस्थानस्यानिर्वचनमात्रादनिर्वाच्यता स्यादिति, ततुच्छम् । युक्तं विरुद्धत्वज्ञापनद्वारा केन रूपेण निर्वचनाभावेन सद्विलक्षणत्वज्ञा- पनात् मुखादिसंस्थानेऽपि तस्य तथात्वमिष्टमेव । तदेवं रोदने न वो निस्तारः, 3 किंतु चिरसञ्चितपातकैः पात एवाधः । श्रूयते हि — 6 असुर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ , स्मर्यते च- योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ इति ॥ तर्कैः सारस्वतै रनैश्चन्द्रिका चन्द्रभूषणैः । दुरन्तध्वान्तभङ्गोऽयं मिथ्यात्वे तर्कनिर्णयः || इत्यनुकूलतर्कनिरूपणम् ॥ 1 स्त्वां ताडकं - रु. ग. 4 पाद्यते-ग. निस्तारः-ग. 2 ’ युक्तिविरु-क. ग. 8 रोदनेन न वो न ·