पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मरिच्छेदः] अनुकूलतर्कनिरूपणम् 103 ." विरुद्धमेव; अध्यक्षादिविरोधस्य प्रागेव परिहृतत्वात् । आक्षे- पके च प्रमितत्वमनपेक्षितमेव ; अप्रमितेनापि प्रतिबिम्बेन बिम्बा- क्षेपदर्शनात् । तर्कपरतायामपि नाप्रयोजकता; सत्यत्वे संघ- न्धानुपपत्तेर्भवदुक्तन्यायखण्डनेन प्रथमत एवोपपादितत्वात् । दृश्यत्वाभावस्यापादकमत्र सत्वमनिर्वाच्यत्वाभावो वा त्रिका- लाबाध्यत्वं वा । उभयथापि न दोषः । न चानिर्वाच्यत्वाभावस्य तुच्छे परोक्षधीवेद्यतया दृश्येऽपि सत्वेन व्यभिचार :; कारण- सामर्थ्येन तत्र तदाकारवृत्तिसमुल्लासेऽपि दृक्सम्बन्धरूपस्य दृश्यत्वस्य तुच्छविरोधिनस्तत्राभावात् । तुच्छाकारताया वृत्ति- त्वधिष्ठान इत्यादि -- प्रत्युक्तम् ; पदार्थेकदेशान्वयास्वी कर्तृमते पितरी- वाधिष्ठानेऽपि सम्बन्धस्य भानात् यथाश्रुतस्यापि चैत्रस्येत्यादेरदोष- त्वाच्च, पदान्तरसत्वेऽप्यधिष्ठानारोप्ययोः सम्बन्धमानाविघाताच्च । अप्र- मितेनापीति । येन रूपेणाक्षेपकता तेन रूपेणाप्रमितेनापीत्यर्थः । तंन बिम्बप्रांतीबेम्बयार्मन्मते ऐक्याम्बित्वरूपण प्रामतत्वडापं न क्षतिः । यत्तु --- प्रतिबिम्बं॰ नाक्षेपकम्, किंतु तद्धी, सा च प्रमितेति रोदनम्, तङ्क्रममात्रस्य मिथ्यात्वादिना प्रयुक्त 'भव, अर्थापत्तिजनकज्ञानविषयस्यैव शास्त्रे आक्षेपकत्वव्यवहाराच्च । तुच्छ विरोधिन इति । सत्वेन षीयो- ग्यत्वरूपस्य दृक्तादात्म्यतत्वान्यतरस्याभावरूपं तुच्छत्वं दृक्तादात्म्य- विरोधीति भावः । वृत्तिगतत्वेपींति । अपिना तुच्छाकारतापि न वृत्तिगता मानाभावात् । हि तया तुच्छे कश्चन व्यवहारो जन्यते, तुच्छस्थाव्यवहार्यत्वात् । अहृदयवा चामहृदयमुत्तरमिति न्यायन तुच्छ - शब्द प्रयोगस्यास्माभिस्तुच्छवादिनं प्रति क्रियमाणत्वात्, व्यवहारविशेषं प्रति तादृशवृत्तेः सामग्रीविशेषजन्यवृत्तित्वेन हेतुत्वसम्भवात् । अतएव, चैत्रोलादेरदो-क. ख. 2 बिम्बवत्र - ख. प्रत्युक्त - क. ग. 4 तुच्छत्व,