पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● परिच्छेदः] अनुकूलतर्कनिरूपणम् ज्ञानस्य ज्ञेयेन, सम्बन्धो नेति त्वद्वाक्योक्तसम्बन्धाभावस्य ज्ञानेनासम्बन्धात् स्वन्यायस्वक्रियास्ववचनविरोधाः स्युः । न हि ज्ञाने ज्ञेयमित्र प्रतियोग्यादिकमभावादामध्यस्तमिति- चेन्न; यद्यप्युक्तन्यायसाम्येन ध्वंसादांनां स्वप्रतियोग्यादिभि- स्तात्विकः सम्बन्धो नास्त्येव, अध्यासोऽपि न ज्ञानज्ञेयन्यायेन, उभयोरपि मिथ्यात्वात् ; तथापि प्रतीयमानं प्रतियोग्यनुयोगि भावादिकं सर्वथा न निराकुर्मः, किंतु तात्विकाध्यासाभ्यां भिन्नमेव ज्ञेयकुक्षिनिक्षिप्तत्वात् मिथ्याभूतमङ्गीकुर्मः । स च संयोगादिवदतिरिक्तो वा स्वरूपं वा पराङ्गीकृतपदार्थान्तर्गतो वा तदतिरिक्तो वेत्यस्यां काकदन्तपरीक्षायां न नो निर्बन्धः । न च – मिथ्यात्वसिद्धेः प्राक् तदसिद्ध्या अन्योन्याश्रयः; दृक्- दृश्यसम्बन्धानुपपच्या ज्ञेयमात्रस्याध्यासिकत्वे मिद्धे तन्मध्य- पतितस्य प्रतियोग्यभावादिसम्बन्धम्यापि मिथ्यात्वम्, न तु प्रतियोग्यभावादिसम्बन्धमिथ्यात्वासद्ध्यनन्तरं दृश्यमिथ्यात्व- - 75 सम्ब- नुमितिवदुपपत्तेः, दृश्यत्वम्यापि दृश्यत्वादनवम्थति वक्ष्यमाणतर्केण दृश्यमात्रस्य मिथ्यात्वसिद्धेश्चेति भावः । अध्यामोऽपीति । अधि- ष्ठानारोप्ययोम्तादात्म्यमपीत्यर्थः । अतिरिक्तां वति । न्धिभ्यां भिन्नो वेत्यर्थः । पदार्थान्तर्गत इति । स्व'काग्णसम्ब- न्धाश्रयत्वादिति' शेषः । विप्रकर्षम्य बाधकम्य सत्वेन सर्वेषु पक्षेषु सम्बन्धो न सत्य इति स्थित नोक्तपक्षेप्वाग्रहः । एकम्यामिवानकम्या- मप्यनुपपत्तौ मिथ्यात्वम्य समाधायकत्वादित्याशयनाह इत्यम्यामिति न तु प्रतियोगीति । न च प्रतियोग्यनुयोगिभावादिसम्बन्ध मिथ्या- त्वसंशये तत्रैव व्यभिचारसंशयन सत्यसम्बन्धव्यापकत्वमविप्रकर्ष निश्चतुं 1 स्वस्वकारण- क. ग. त्वादिम्पन्वादिति- क. ग.