पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

74 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः न्धग्राहक एव तात्विकसम्बन्धव्यापकानुपलब्धिरूपबाधसहकृतः आध्यासिकसम्बन्धे पर्यवस्यति । अतो न धर्मिग्राहकबाधशङ्कापि । न चैवं युतसिद्धयोरेव संयोगरूपसम्बन्धदर्शनादयुतसिद्धिरपि ' संयोगस्य बाधिका स्यादिति - वाच्यम्; ( अ ) युतसिद्धयोरपि क्वचित्सम्बन्धादर्शनेन युतसिद्धत्वस्य सम्बन्धाप्रयोजकत्वात्, यस्मिन् सत्यवश्यं सम्बन्धः स एव सम्बन्धस्य प्रयोजक इति समव्याप्तत्वाभावेन युतसिद्धचनुपलब्धेरबाधकत्वात्, यत्र सम्ब- न्धस्तत्रावश्यं युतसिद्धिरिति विषमव्याप्तिकल्पनेऽपि मानाभावात्, अनुकूलतर्कादर्शनात्, देशकालविप्रकर्षाभाववतां तु सर्वेषां सम्ब- न्धदर्शनेन विप्रकर्षे तददर्शनेन च समव्याप्ततया प्रयोजकस्य देशकाल विप्रकर्षाभावस्यानुपलब्धः सम्बन्धबाधकत्वस्यावश्यम- ङ्गीकरणीयत्वात् । नहि प्रयोजकाभावे प्रयोज्यसम्भवः । नन्वेवं-- ध्वंसादेरतीतादिना, मिथ्यात्वलक्षणान्तर्गतस्यात्यन्ताभावस्य प्रतियोगिना, शक्तः शक्येन, अज्ञानस्याइयेन, इच्छाया इष्य- माणेन, व्यवहारस्य व्यवहर्तव्येन वाक्यस्यार्थेन, वृत्तिरूप- विशिष्टबुद्धित्वाद्युक्तहेतुरिति शेपः । व्यापकानुपलब्धिरूपबाधंति । व्यापकस्याविप्रकर्षानुपलब्धिप्रमाणगम्याभावज्ञानाद्यो बाधः सत्यसम्ब- न्धाभावनिश्चयः स इत्यर्थः । ज्ञाता घट इत्यादिविशिष्टबुद्धि- निष्टोक्तपक्षतावच्छेदकावच्छेदेन सम्बन्धव्याप्यवत्तानिश्चयादुक्ताभाव - निश्चयसहकृतादुक्तपक्षतावच्छेदकावच्छेदेन सत्तान्यसम्बन्धसिद्धिः । अतो विद्यमानेऽपि ज्ञानम्यासत्य सम्बन्धसिद्धिः । न च यद्धर्माव च्छेदन साध्यांसद्धेिम्तद्धमावच्छदनाक्ताभाव निश्चयापक्षति वाच्यम् । नीलपर्वतो वढ्यभाववानिति निश्चयान्नीलान्यावतो वह्निमानित्य- 1 समवायस्य "युक्ताभाव - ख.