पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 53 मन- , , चक्षुर्मनस्संयोगस्यापि चाक्षुषज्ञानासाधारणकारणत्वेन सोऽपि चाक्षुषज्ञानविषयत्वापत्तेः, परोक्षविषयेऽव्याप्तेश्च । न च – तत्र लिङ्गज्ञानं करणम्, तत्र च लिङ्गिनस्तव्याप्तत्वं वति पटादौ घटत्वादिविषयकत्वाद्धमत्वापत्तिः । यैव हि घटविषयता तज्ज्ञानस्वरूपा घटत्वविषयता निरूपिता वाच्या सेव पटविषयता । अपि च यदि ज्ञानं म्वरूपेण घटादौ व्यवहारहेतुः तदा स्वस्मिन् काले भावादौ च तथा स्यात् ; तैरपि सह तस्य स्वरूपेण सम्बन्धत्वात् । किञ्च विषयता तत्त्वं वा यदि नातिरिच्यते, तदा तद्विषयकेच्छादि- सामान्ये तद्विषयकज्ञानत्वादिना कथं हेतुत्वम् अननुगतत्वात् सम्ब- न्धत्वेनानुगमे तदविषयकात्तदीयसम्बन्घान्तरशालिज्ञानादपि तदापत्तिः । तस्मादतिरिक्तैव विषयता । तद्विशेषास्तु प्रकारत्वादयः । एवं विषयता- त्वादिकमपि । एतेन प्रतियोगित्वाधिकरणत्वादया व्याख्याताः । अथैवं सम्बन्धानन्त्येऽनवस्था स्यादिति चेत् स्यादेव; यदि क्वचिदपि स्वरूपसम्बन्धेन न प्रतीकारः, अन्यथानुपपत्तेदुर्वास्त्वादित्यादि तेनोक्तम् । तत्रानवस्थाया अप्रामाणिकत्वम् । सम्बन्धिविप्रकषदेरतिरिक्त विषयतायाः सत्यसम्बन्धत्वे बाघकम्याऽऽचार्येक्ष्यमाणत्वादिति बोध्यम् || , 9 दृक्दृश्यसम्बन्धभङ्गः चक्षुर्मन इति । प्रत्यक्षमात्रे इन्द्रियमनोयोगम्येव चाक्षुष- मात्रे चक्षुर्मनोयोगहेतुत्वादित्यादिः । तत्पुरुषीय चाक्षुषवृत्तिवेजात्यविशेषाव - च्छिन्नं प्रति हि विजातीयत्वेन चक्षुम्संयोगम्य हेतुत्वेऽपि चाक्षुपत्वेन कार्यत्वमवश्यं वाच्यम. जन्यमात्रवृत्तिजात्या कार्यत्वम्यावश्यक त्वात् । तत्र चक्षुष्टुन संयोगत्वेन वा कारणत्वमित्यम्या विनिगम्य- त्वात् चक्षुमनोयोगोऽपि चाक्षुषमात्र कारणमिति भावः । लिङ्ग- ज्ञानं लिङ्गादिज्ञानम् । तद्यातत्वं स्वविषयलिङ्गव्यापकत्वम् । विषयता. 2 स्वपणासम्बन्धं- -ग. ' अभावादी - ग. विषयतात्वं "तत्र चक्षुर्मनस्संयोगत्वेन. "प्यत्वं. -ग.