पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

42 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः तस्या विषयः, तथाच संविदि भासमानत्वमिति वा, (९) 'सम्बन्धान्तरमन्तरा ज्ञानावच्छेदकत्वं वा । आद्ये फलं न ताव ज्ज्ञातता, अनङ्गीकारात्; अतीतादावभावाच्च । नापि हानादि:; सत्त्वे ' चैत्रादिनिष्ठम्वामित्वादिनिरूपितत्वं विशेष इति चेन्न; पटादेरपि घटादिसामानाधिकरण्यादिसत्त्वात् । चैत्रीयं धनमित्यादिधीरेव विशेष इति चेन्न; युक्तिविरोधे तस्या मिथ्याविषयकत्वात् । अन्यथा शुक्ति- रूप्ययोरपि संम्बन्धं रोचयेत् | धीसत्त्वात्तत्र व्यवहारकाल एव बाघोऽस्ति प्रकृते तु तादृशविचारकाल इति चेत् ; तावता प्रकृते सम्बन्धो व्याव- हारिकोऽस्तु न तात्त्विकः । तस्मादेकैकमात्रनिष्ठो न सम्बन्ध इति विषयत्त्वं विषयित्वं वा न विषयविषयिणोः सम्बन्धः । तदुभयनिष्ठं तादात्म्यं तु विप्रकर्षादिना मिथ्यात्वेन स्थापयिष्यते । अनङ्गी- कारादिति । ज्ञात इति व्यवहारम्य ज्ञानसम्बन्धेनैवोपपत्तेः । अज्ञानस्य भ्रमो पादानत्वादानुभविकत्वाच्चावश्यकत्वेन तन्निवृत्तरेव फलत्वेन ज्ञातता नाङ्गीक्रियते । न चाज्ञाननिवृत्तिरेव फलं निवे श्यामति -- बाच्यम् ; प्रातीतिकेष्वनुवाद्येषु चाव्याप्त अतीता- दाविति । अतीतादेरुपादानम्येदानीमभावात्तत्र ज्ञातता नोत्पद्यते । नापि तस्या "मात्मैवोपादानम्, विषये तु तादात्म्यान्यस्सम्बन्धः ; विषयस्योपादानत्वेऽप्यात्मनि सम्बन्धान्तरस्यावश्यकत्वात् । अन्यथा पुरुषान्तरज्ञाननिमित्त कज्ञाततानुभवापत्तेरिति वाच्यम्; तादात्म्यसम्ब- न्घस्य सामानाधिकरण्यप्रतीतिनियामकत्वात् घटज्ञानेनात्मा ज्ञात इति व्यवहारापत्तेः । कुत्रचिद्विषये कंनचिज्ज्ञानेन ज्ञाततेत्यत्र विषय-

'स्वत्वे -ग. ’ रोचयेथाः । असत्त्वात् 3 अज्ञानभ्रमो- क. निवृत्ते- -क. " तस्या- आ. ग. रेव-