पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• परिच्छेदः] दृक्श्यसम्बन्धभङ्गः 41 , " S भावात्, अन्यस्य चानाध्यासिकस्य सम्बन्धस्याभावात् । नच विषयविषयिभावः सः; तस्य विषविषयत्वरूपस्यैकैकमात्र - निष्ठत्वेन द्विष्ठसम्बन्धात्मकत्वासम्भवात् दुर्निरूपत्वाच्च । तथा हि (१) विषयत्वं किं ज्ञानजन्यफलाधारत्वम्, (२) किंवा ज्ञानजन्यहानादिबुद्धिगो चरत्वम्, (३) उत ज्ञानकर्मत्वं, (४) ज्ञानाकारार्पकत्वं वा, (५) दृश्यमानत्वं सति तत्वं वा, (६) ज्ञानजन्यव्यवहारयोग्यत्वं वा, (७) यत्सन्निकृष्टकरणेन यज्ज्ञान- मुत्पाद्यते तत्वं वा, (८) यस्यां संविदि योऽर्थोऽवभासते स नात्मोपादानकत्वादात्मसमवेतत्वेऽपि' मनःपरिणामरूपज्ञानादिर्नात्मगुणः, द्रव्यत्वात् । परेण तु आत्मगुणत्वन स्वीकृतम्य ज्ञानन्य (न) संयोग- म्संभवति: गुणत्वादेव । तत एव नानात्म समवायः । आत्मनस्तु यद्यपि समवायः कार्यमा सम्भवति; तथापि नातीतादो न वा तस्य सम्बन्धत्वसम्भवः । सम्बन्धान्तरस्य स्वीकारनवस्थानात् । अस्वी- कारे नासम्बद्धस्य सम्बन्धत्वमतिप्रसङ्गादिति भावः । अन्यस्येति । विषयविषयिभावादिसम्ब,धन्य वक्ष्यमाणरीत्या दुनिरूपत्वन शुक्तिरू- प्याद्योःसञ्बन्धभ्येव' (मिथ्यात्वाद्वक्ष्यमाणरीत्या सम्बन्धि ) मिथ्यात्व- प्रयोजकत्यनाश रूपस्थानाध्यानिकम्य सम्बन्धण्याभाव इति भावः । द्विष्ठसम्बन्धेति । यो ययोन्सम्बन्धः स तयोर्वर्तते । अतएव तेन" सम्बन्धन तयार्थिथो विशिष्टधनियम | यथा सयोगसमवाया । न हि ताभ्यां सम्बन्धाभ्यां यत्र यन्य विशिष्टप्रमा तस्य तत्र न विशि ष्टप्रति सम्भवति यदि च चैत्राद्यवृत्त्यपि स्वत्वादि सम्बन्धः तदा घटाद्यवृत्तिः पटादिरपि घटादिसम्बन्धः स्यात. तद्वृत्तित्त्वाविशेषात् । 2 नात्म. 'नातीनाढोनवानाढी न-वा. क. ग. , सगवतेलांप. 4 अयं कुण्डलितः पाठः- ख. पुस्तके न दृश्यते मिति तादृश. "एकेन.