पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

30 सव्याख्यायामद्वैतसिद्धौ प्रथमः रविरुद्धा | शिलोद्धरणे च जातिविशेषविशिष्टायाः कृतेर्जनकत्वेन तद्रहिताया माषोद्धरणकृतेस्तदनिष्पत्तिरविरुद्धा | व्यावृत्तेरन्य- तोsपि सिद्धिसम्भवे कार्यकारणभावादिनिर्वाहाय जातिविशेष- स्यापि कल्पनात्, अतीतासद्विषयकज्ञान व्यवहारादौ चातता- प्रायेणेदम् । ज्ञाने चोक्तसाध्यमस्ति, विषयस्य ज्ञानाधिकरणत्वात् । तेन स्वविषयसम्बन्धान्यधर्मत्वेन पूर्वोत्तरूपेण साध्यतायां साध्याप्रसि- द्विरेव न व्यभिचार इति परास्तम् || , यतु – ' जातिविशेषावच्छिन्नकर्मप्रयोज्यजातेः पटसंयोगावृत्ते- र्घटसंयोगे सत्त्वेन न व्यभिचार इति, तन्न; तत्तत्क्रियाव्यक्तित्वेन ततत्क्रियासमानाधिकरणत्वावच्छिन्नं प्रति हि कारणता, न तु विजा- तीय संयोगत्वावच्छिन्नं प्रति ; तत्तत्क्रियानधिकरणेऽपि विजातीयसंयो गोत्पत्त्या व्यभिचारापत्तेः । तत्तत्क्रियानधिकरणे संयोगोत्पत्तौ तादृशदेशानामेव नियामकत्वम्, तत्तद्देशव्यक्तिसमवेतत्वावच्छिन्नं प्रति “तव्यक्तित्वेन हेतुत्वात् । तथाच येन रूपेण क्रियाहेतुस्तदवच्छिन्न- विशिष्टत्वेन कार्यत्व स्वीकारात्, बैजात्यस्य पटसंयोगावृत्तेर्घटसंयोगे मानाभावाद सिद्धत्वेन कथं न व्यभिचारः || कार्यकारणभावादीति । आदिना जातिविशेषविशिष्टविषयक त्वेन ज्ञानस्यानुभवो प्रायः, अत एवेत्यस्योत्तरमपिर्योजनीयः । तेना- भावनिदर्शनमसिद्धम् । न हि घटाभावस्य पटाभावात्प्रतियोग्यविशेषितं बैलक्षण्यं केनाप्यनीक्रियते युज्यते वा । न च - - घटाभाबादौ तन्मात्र- गतकारणताद्यवच्छेदकतया तत्सिद्धिरिति वाच्यम्; प्रतियोगितास- म्बन घटादेरेबावच्छेदकत्वसम्भवात् प्रतियोग्यविशेषितरूपेणान्यथा- सिद्धयावच्छेदकत्वा 'सम्भवात् । अन्यथा तत्तदभावव्य केरेबोक- -- 1 नोक-ग. न व्यभिचारः, धीत्वघटितहेतुश्च नोकं संयोग इति- क. ग. 3 कार्यत्वेन कार्य-ख. 4 वच्छेदकत्व.