पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रिच्छेदः] असतः साधकत्वोपपत्तिः अधकत्वान्यथानुपपच्या परमार्थसवमायाति; परमार्थसत एवं साधकत्वात्, साधकतायाः प्राक्सत्त्वघटितत्वात्, न तु धीमात्रर्षिष मंत्वमपरोक्षधीविषयत्वं सत्त्वेन तादृशधीविषयत्वं वा साधकता- प्रयोजकम् ; तुच्छे नित्यातीन्द्रिये चाव्यातयतिव्याप्तिभ्याम्। तत्त्वे- व ज्ञानमपि न तत्र प्रयोजकम्; वह्नित्वेनाज्ञातेऽपि वह्नौ दाह- कत्वदर्शनात्, वह्नित्वेन ज्ञातेऽपि गुञ्जापुञ्जे तददर्शनाच्च । नापि त्रिचतुरकक्ष्यास्वबाधिता सन्चप्रतीतिस्तन्त्रम् ; आत्मनो गौर- यतु प्रतिज्ञादिभिस्त्रिकालसत्त्वाग्रहणेऽपि कदाचित्सत्त्वेन स्ववि- `षयग्रहणात् त्रिकालासत्त्वग्राहिण्यां मिथ्यात्वानुमितेर्विरोध इति, तत्तु- च्छम् ; तैः कदाचित्सत्त्वेनापि स्वविष याग्रहणात् तत्तद्बोधक पदा- भावादेरुक्तत्वात् । अथ धीमात्रस्य स्वकालाबाध्यविषयकत्वेन साक्षिणा आश्चत्वनियमः, तथापि तस्यौत्सर्गिकत्वेन मिथ्यात्वग्राहकबुद्धौं तदप- वादसम्भवान्न दोषः । न हि स्वतः प्रामाण्यवादे 3 प्रामाण्याभावग्राहक- रामग्रीसत्त्वेपि स्वतःप्रामाण्यधीः । वस्तुतस्त्वज्ञातविषयका निश्चयत्व- पेण सर्वदृश्ये मिथ्यात्वनिश्चयात्पूर्व मिथ्यात्वाज्ञानकाले वा मिथ्यास्थे- ॥ज्ञातं यत्तद्विषयकनिश्चयत्वरूपेण मूलाज्ञानतत्प्रयुक्तान्यतरविषयक नेम्वयत्वरूपेण जातिविशेषरूपेण वा प्रमात्वेनैव धीमात्रस्य साक्षि- त्वनियमो न तूक्तनियम इत्युक्तप्रायम् । तथाच तादृशप्रमात्व- ग्रहकालेपि मिथ्यात्वानुमितौ न विरोध इति ध्येयम् ॥ सायकत्वेति । प्रतिज्ञादेः सिद्धिजनकत्वेत्यर्थः । ननु सत्य- त्वरूपं सत्त्वं न साधकताघटकम्, किंतु धीविषयत्वादिरूपं, तत्राह - न तु धीति । धीमात्रं घीस्वविशिष्टं साधकता घटकसत्त्वरूपम् । 4 धीत्व- ' स्वविषयग्रहणात्. 2 तत्र तद्बोधक ख. विशिष्टं साधकताप्रयोजकं साधकता इति - ग. 3 प्रामाण्यभाव ख.