पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

408 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकयाां [ प्रथमः माणत्वात्, अदृष्टादेः कारणात्माना अवस्थितत्वेन पुनरुत्थान- सम्भवाच्च । मिथ्यात्वमात्मान्यसर्ववृत्ति न, मिथ्यामात्रवृत्तित्वात् । शुक्तिरूप्यत्ववदित्यपि न, मिथ्यात्वन्यूनवृत्तित्वस्योपाधि- त्वात् । मिथ्यात्वं च सदसद्विलक्षणत्वं सद्विलजणत्वमात्रं वा । सिह्मान् विद्रावितान् दृष्ट्वा माययाष्टापदेन वै । शम्बरश्चिन्तयामास कथमेनं निहन्मि वै ॥ - इत्यादौ स्वमायानिर्मितदर्शनं स्पष्टमेव । तस्मादैन्द्रजालिकेन स्वमाया- निर्मितं न दृश्यत इति प्रलापमात्रम् । वदन्ति चैन्द्रजालिका : - 'मायानिर्मितं द्रक्ष्यामः' इनि । ईशेन यदृश्यते तदपि तन्माया - कल्पितं सम्भवतीत्यप्रयोजकत्वमपि बोध्यम् । कारणात्मनेति । कारणगतसंस्कारात्मनेत्यर्थः । न च तर्हि तत्रैवोक्तसाध्यं साधनीयमिति वाच्यम् ; अवस्थितत्वं हि स्थूला वस्थावत्त्वं वाच्यम् । अन्यथा अवस्थितत्वेतरवैयर्थ्यापातात, अबाधितशुक्तिरूप्यादिसूक्ष्मावस्थायां व्य- भिचाराच्च । अत्रेदं बोध्यम् – ऐन्द्रजालिकेन द्वित्रिदिनस्थायि स्वमा- यानिर्मितमपि प्रदर्श्यते । तच्च तस्मिन् सुषुप्ते व्यवस्थितमेवेति व्यभिचारः । दृश्यते हि मायावनि स्वमायोपसंहारमकृतवति दैवा- न्मृते तन्मायानुवर्तनं यथा गयाप्रदेशपूर्वप्रदेशे क्वचित्सदोष्णोदककुण्डं बदरिकाश्रमेऽपि तत् । अथ कम्यचित्तपोमाहात्म्यात्तत्, न तु मायात इति चेन्न; क्ऌप्तकारणवयादिसंयोगं विना तपोमाहात्म्यमात्रेण तदसम्भवात् । मिथ्यामात्रेति । प्रतियोगित्व विषयत्वादौ व्यभिचा- रात् मात्रेत्युक्तम् । न्यूनवृत्तित्वस्येति । न च प्रमेयत्वे आत्मा- न्यसर्वान्तर्गततुच्छावृत्तौ मिथ्यात्वान्यूनवृत्तौ साध्याव्यापकत्वमिति वाच्यम् ; प्रमेयत्वस्य मिथ्याभूते स्वस्मिन्नवृत्त्या मिथ्यात्वन्यूनवृत्ति- 1 सकली.