पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

364 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः स्वरूपज्ञानं व्यावृत्ताकारं द्वैतनिवर्तकमपरोक्षम् | यथाच शब्दात् ताडक्ज्ञानसम्भवः, तथा बक्ष्यते । न च बाधकधियां भ्रमतद्धे- तुत्वज्ञान 'दोषाध्यस्त दृष्टादीना मबाधकत्वं दृष्टमिति कथं ब्रह्म- ज्ञानस्य तदाधकत्वं घटतामिति वाच्यम्; यथाहि स्वझे द्रारं दुष्टकरणवन्तं कल्पयित्वा तस्य भ्रमं कल्पयति, तत्र जागर - ज्ञानेन सर्वेषां निवृत्तिदर्शनात् । जाग्रहशायामपि मनुष्यप्रतिकृतौ चैतन्यं कल्पयित्वा तत्समीपवर्तन्यनादर्श एव आदर्शत्वं कल्प- यित्वा स्वप्रतिबिम्बमयं पश्यतीति कल्पयति, तदा नायं चेतनो न चायमादर्श इति प्रमया सर्वनिवृत्तिदर्शनाच्च नेयमदृष्टचरी कल्पना । तथाचेयं शुक्तिरित्याद्याधष्ठानज्ञानं रजां सर्पभ्रममिव द्रष्ट्राद्यध्यासं मा निवीष्टतत् । तत् कस्य हेतोः ? तदधिष्ठान - साक्षात्कारत्वाभावात् । ब्रह्मज्ञानं तु आकाशादिप्रपञ्चभ्रममिव उक्तं हि शब्दमणौ अपूर्ववादे आकाशस्मृतिजनकसंस्कारस्य शब्दा श्रयत्वविषयकत्व नियमकल्पनेन शब्दाश्रयत्वांशेपि संस्कारोद्वोधनियम- सम्भवेनाकाशशब्दादशक्यस्यापि शब्दाश्रयत्वस्य भानं; अस्तु वा तदपि शक्यं, यदिं नियतोपस्थितिः । वस्तुतः सैव नास्ति । अस्तु वा पदादपि निर्विकल्पकमिति निर्विकल्पकमाकाशनिष्ठानवच्छिन्नविषयताकम् । तेनाकाशांशे सुबर्थस्य सङ्ख्या कर्मत्वादी सुबर्थे चाकाशस्य प्रका रत्वेऽपि न क्षतिः । तथाच यत्र धर्मस्य नियतोपस्थितिः, धर्मिणामा- नन्त्येनानुवृत्तधर्मं विना शक्तिमहासम्भवश्च तत्रैव धर्मेऽपि शक्ति- रिति 'जात्याकृतिव्यक्तयः पदार्थ : ' इति न्यायसूत्राभिप्रेतं आका- शादिपदाद्धर्मिस्मृति: 3 कदाचिदष्टद्रव्यान्यद्रव्यत्वेनापति शब्दाश्रयत्वेन उपस्थित्यनियमात् धर्म्यनानन्त्याच्च शुद्धाकाश एव तत्पदशक्तिः स्वीकि यत इति कारणीभूत शकिग्रहे शब्दाश्रयत्वादिना धर्मीभूतेऽपि कार्यभूते 2 द्रष्ट्रादीना." 3 धर्मास्मृतिः - 1 तद्धेत्वज्ञान. ,