पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः न च तर्हि प्रतिज्ञाविषयत्वमेव पक्षत्वम् । स्वार्थानुमाने तद - दिना अध्यस्तत्वेन उत्पत्तिर्वाच्या । एवं तदुपहितान्तरतत्तादा- त्म्यान्तराणामुत्पत्तिरिति चेन्न, तादात्म्यस्येव तदुपहितस्यापि तादा- त्म्यान्तरानङ्गीकारात्स्वोपधायकतादात्म्यस्यैव स्वंप्रति संबन्धत्वात् । तथा - तद्व्याप्येन स्वप्रका- रज- च तादात्म्यादिसम्बन्धावच्छिन्नप्रतियोगिताकरजताद्यभावेन च विशिष्टं यत्तदवच्छिन्नचिद्विषयताकाज्ञानाधारतावच्छेदकत्वं रतावच्छिन्नसांसर्गिकविषयतावच्छिन्नविशेष्यतावत्तादात्म्यसम्बन्धेन तादे: रजतत्वादिप्रकारतावाच्छन्ना या स्वीयसांसर्गिकविषयता तद - बच्छिन्नविशेष्यतावत्तादात्म्यसम्बन्धेन रजतत्वादिसंसर्गस्य प्रतियो- गितासम्बन्धेन तादात्म्यादेः तादात्म्येन तदुपहितस्य चोत्पत्तौ हेतु: : । पल्लवाज्ञानतादात्म्याश्रयानिष्ठेनाकारताख्याविषयतासम्बन्धेन भ्रमं प्रति स्वाव्यवहितपूर्वकालवृत्तित्वं स्वतादाम्योपलक्षितवृत्तिविषयत्वं चेत्यु - भयसम्बन्धेन विषयविशिष्टं पल्लवाज्ञानं भ्रमभिन्नो यः स्वतादात्म्या- श्रयः तद्वृत्तिविषयतासम्बन्धेन हेतुः । अज्ञाननिष्ठेन तादात्म्यसम्ब- न्धेन कार्यत्वावच्छिन्नं प्रत्यज्ञानमुपादानम् । व्यावहारिक कार्यजनने त्वज्ञानस्य नोक्तविशेषसामग्रीत्वं, किन्तु दण्डकपालादिरूपस्य इद- मायाकारमनोवृत्तिकाले साक्षिसम्बन्धात् भानप्रसक्त्या इदं न जाना- मत्यिनुभवेन च शुक्त्याद्यवच्छिन्नचिद्विषयताकाज्ञानाधारतावच्छेदक- त्वस्य सत्त्वे कदाचिद्दोषाभावेन भ्रमानुत्पत्त्या तत्तद्दोषविशिष्ट कार्य प्रति तत्तदोषाणामपि हेतुत्वम् । तदुक्तं विवरणे - "अविद्यैव वा अस्तु दोषनिमित्तसहिता रजतायाकारेण तद्ज्ञानाभासाकारेण च पारण- ममाना स्वकार्येण सह साक्षिणो विषयः " ति । नेदं रजतामित्यादेः रज- तभेवव्याप्यशुक्तित्ववादत्या देर्वा अप्रामाण्यज्ञानाविषयानाहायनिश्चयस्य शुक्तित्वं रजतमेदव्याप्यमित्याकारकस्य इयं शुक्तिरित्याहितादृशनिश्चय- W