पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

342 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः । पदा- 2 स्व ' मप्रमाणं स्यात् । अतस्तदांशिकबाघेनोक्तपाक्षिकत्वसिद्धिः दिविशेषशास्त्रं तु आहवनीयादिसामान्यशास्त्रमनुपजीव्यैव प्रयोजनवदर्थ- शेषीभूतस्वार्थपरत्वेन निश्चीयत इति न तत्सापेक्षतया विकल्पः । न चाज्यभागाभाववाक्यस्यापि प्रयोजनवत्पश्वङ्गपरत्वेन ग्रहणसम्भवान्नोक्त- रीत्या प्रसक्तिसापेक्षत्वमिति वाच्यम्; आज्यभागाभावेऽपीतराङ्गैः पशूप- कारम्सिध्यति, फलभूम - कल्पनाञ्चाज्यभागयोरपि प्रवृत्तिः पाक्षिकीत्यस्यै- वार्थस्य निषेधबलात्कल्पनोपपत्तौ उक्ताभावस्याङ्गत्वे मानाभावात्, तत्स्वीकारेऽपि निषेधे स्वतरिसद्धप्राप्ते 3 तात्पर्यविरोधिन्या हानाय + शास्त्रीयप्रसक्तरवश्यमुपजीव्यत्वाच्च । यत्तु - "विधिस्थल इव निषेधस्थलेऽपि सकलकारकविशिष्टभावनाया मुख्यविशेष्यत्वात् विधिप्रयोज्याभावस्य प्रकारतया तत्रान्वयादाज्यभागकरणकपशुकर्मकभावनात्वेन प्राप्तिर्निषेध 5. स्योपजीव्यात्; तथाच 'न कळजं भक्षयेत्' इत्यादौ विशिष्ट- भावनाप्रसक्तेः मूलीभूतेष्टसाघनत्वज्ञानस्य लौकिकत्वेन श्रौतनिषेध- बाध्यत्वेऽपि ' न तौ पशावित्यादावुक्तभावनाप्राप्तिमूलीभूतेष्टसाघनत्वज्ञानं तथा सम्भवति, शास्त्रीयत्वादिति पाक्षिकबाधेन विकल्पः | 6 १ तौ सोमे' इत्यादौ तु सकलकारक विशिष्टभावनाया अप्रसिद्धत्वात् उक्तान्वयासम्भवादन्यथाऽन्वयः " इति मतं, तत्र कचिदन्यथान्व- यावश्यकत्वे उक्तान्वयकल्पनया उपजीव्यत्वकल्पने मानं चिन्त्यम् । यत्तु – 'परोक्षप्रसक्तयुक्तिरयुक्ता; सा हि नानुमानेन, श्रुत्याद्यननु - गृहीतस्यानुमानस्यार्थासाघकत्वात् । न श्रुत्या, विकल्पापत्तेः' इति, तन ; अर्थासाधकत्वं यद्यर्थाप्रमापकत्वं तदा तदिष्टं ; निषेध- श्रुतितदुपजीव्यानुमानाभ्यां बलवद्धयां बाध्यत्वात् उपजीव्यस्यापि लौकिकप्रमाणस्य श्रुत्या बाघदर्शनात् । यद्यनुमित्यजनकत्वं, तदा १ 3 स्सिद्धत्वात्प्राप्तेः 4 विरोधिनाहवनीय. 1 कबधि च स्वय. 5 प्राप्तनिषेध, 2 फलभ्रम. ॰ वाच्यत्वेऽपि. ,