पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

188 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः - 1 कस्य पाकजरूपाभावस्य पक्षावृत्तेः पक्षवृतितया सन्दियमान पृथिवीतरा- व्यापकत्वात् । तथाच व्यतिरेकिमात्रेोच्छेदः । दृश्यत्वानुपपत्तिस्तु न प्रति- कूलतर्कः, संयोगादिना दृश्यत्वस्य वाच्यत्वात् । एतत्तन्त्वनारब्धत्वरू- पोपाघिरेव प्रयोजकः, साध्यं प्रति समनियतत्वात् । नांशित्वं हेतुः, साध्यवति ब्रह्मण्यसत्त्वात् " इति, तत्तुच्छम् ; स्वसमानाधिकरणस्वान्यू- नसत्ताकात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वमित्युक्तत्वादभेदसत्यत्वास - म्भवात् । तत्सम्भवे वा मिथ्याभेदस्य त्वन्मते अलीकत्वात् कथं ते कार्यकारणत्वम् ? अत्यन्ताभावप्रागभावयोः विरोधस्तु दीधित्यादावेव निरस्तः । घटे रक्तरूपं नास्तीति प्रत्ययात् तस्य प्रागभावादिवि- षयकत्वे रक्तताप्रागभावादिमति रक्तेऽपि तत्प्रसङ्गात् । वाय्वादा रूपादिप्रागभावापत्तिस्तु शोभतेतराम्, अत्यन्ताभावस्य प्रागभावाव्या- प्यत्वात् । केवलेत्यादिकमयुक्तम् ; प्रयोजकत्वग्राहकतर्काभावस्यो- तत्वात् । तत्तन्तुसंयोगिनी त्यादि न युक्तम् ; तत्सम्बन्धिनि तदत्यन्ताभावस्य मिथ्यात्वानुमितिकाले सन्दिग्धत्वेन विरोधानिश्चय- त्वात्, समवायवादिनं प्रति समवायेन, तादात्म्यवादिनं प्रति तादात्म्येनाभावस्य निवेशेन सिद्धसाधनाद्यभावात्, नैकदा त्रयाणां विवाद इति न्यायात्, तन्तुः पटीय इति धीविषयसम्बन्धेन सम्बन्ध- सामान्येन वाऽभावस्य निवेशसम्भवाञ्च । इह तन्तुषु पट इति प्रत्यक्षस्य त्वादृशैरिव चन्द्रप्रादेशिकत्वप्रत्यक्षस्यापि बहुभिः परीक्षित- त्वात्, विचारशूर' परीक्षितत्वस्य दान्ति के प्यभावात् अर्थक्रियामात्रस्य स्वामपदार्थेऽपि सत्त्वात् । यत्रैतदित्यादिकं तु युक्तमेव ; साध्यासमा- नाधिकरणाधिकरणं' यत्साघनवत्तन्निष्ठाभावप्रतियोगितावच्छेदकः साध्य - 3 रूपं. 4 रक्तप्रागभाववति. 1 नुपपत्तिरनुकूलस्तर्कः. 2 व्याप्यत्वात्. 5 संयोगी. 6 शून्य. 7 साभ्यासमानाधिकरणं. * वच्छेदकसाध्यसमानाधिकरणं साध्य इत्यधिकः पाठः