पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

210 सं. पु. 1 471 घटोऽत्र दृष्टो न वेति-शास्त्रदीपिका 1-1-5 (अर्थानु- वादः) 2 प्रा घटोऽयमित्यसौ वृत्तिः– पञ्चदशी 8-15 2 (ङ)

213 ङिति ह्रस्वश्च – पा. सू. 1-4-6

(च) चतुत्रिंशद्वाजिनो देव-तै. सं. 1-6-9 चतुर्होत्रा पौर्णमासीम् - ? 1 461 278 1 1 1 263 306 चत्वारि श्रृङ्गा त्रयो अस्य –याज्ञि. उ. चक्षुर्वै सत्यं अद्रागित्याह-तै. ब्रा. 1-1-1 चित्रया यजेत - तै. सं. 2-1-6 421 चैत्रप्रमा, चैत्रगतप्रमा- तत्वदी. 231 (ज) 1 288 जनैः स्वकर्मस्तिमितात्मनिश्चयैः -- ? 1 136 जानातेश्चानुमेयादिषु विवरण 2 :334 जीव ईशो विशुद्धा चित् -? 2 115 जीवस्य जगदुपादानत्वे – सि. बि. 1 श्लो. व्या. जीवाकाराहंवृत्तिपरिणत - विवरण 3 44 15 3 जीवेशावाभासेन–नृ. ड. ता. 9 खण्ड ज्यायान्पृथिव्याः – छा .3-11-3 2 -288 - 1 3 177 ज्यायानेभ्यो लोकेभ्यः -- छा. 3-14-3 7.3 ज्योतिरहं विरजा विपाप्मा -याशि. उ. ·2 308 ज्योतींषि विष्णुः - वि. पु. 2-12-38 96 ज्ञाततया अज्ञाततया - विवरण 2 1 153 शातुरर्थप्रकाशस्य शानत्वात्–विवरण 1 86 शात्वा देवं – श्वे. 2 415 ज्ञानप्रकाश्यत्वात् 1.2 अनुवाक 1-8 - विवरण -