पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

191 सव्याख्यायामद्वैतसिद्धां अनादिसुखरूपता निखिलदृश्यनिर्मुक्तता निरन्तरमनन्तता स्फुरणरूपता च स्वतः । त्रिकालपरमार्थता त्रिविधभेदशून्यात्मता मम श्रुतिशतार्पिता तदहमस्मि पूर्णो हरिः ।। [ प्रथमः इति श्रीमत्परमहंसपरिव्राजकाचार्य श्री विश्वश्वरसरस्वती श्रीचरणशिष्यश्री मधुसूदनसरस्वतीविरचिताया- मसिौ सपरिकरप्रपञ्चमिथ्यात्व- निरूपण नाम प्रथमः परिच्छेदः || प्रयुक्तत्वे लक्षणे, पक्षान्तरे चाविद्यामनस्तत्परिणामान्यत्वे सत्यविद्या- विषयतानवच्छेदकदृश्यत्वं प्रातीतिकत्वम्, उक्तलक्षणशून्यत्वे सति बाध्यत्वं व्यावहारिकत्वमित्यपि बोध्यमिति शिवम् || यः पूर्णानन्दममोऽप्यनुगतमनसां वल्लवीनां विधेयो यश्चेन्द्रादेर्नियन्ता विजयहयतनूमार्जने सावधानः ॥ यश्च श्रीशः सुदान्नः पृथुककणगणं सादरं संचखाद तस्य श्रीपादुकाया भवतु कृतिरियं मालिका मल्लिकायाः ॥ १ ॥ न वीक्षध्वं दैवादिह निपतितां दोषकणिकां यथापीनच्छत्रे रविकरकुलैरा कुलतमाः । महासेतौ दुर्गोत्तरणमनसो गाढकवचे विशाले सङ्गमित्रतकृतधियो मत्कृताधयः ॥ २ ॥ क्वाऽद्वैतसिद्धिगा वाचः क वयं स्वल्पबुद्धयः । लघूनपि गुरूकुर्याद्गुरूणां चरणस्मृतिः ॥ ३ ॥ तकै: सारस्वतै रनैश्चन्द्रिका चन्द्रभूषणैः । दुरन्तध्वान्तभङ्गाय सत्त्वत्रैविध्यनिर्णयः ॥ ४ ॥