पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्या यामद्वैतसिद्धौ [प्रथमः तानारोपितसाधारण रजतत्वं रजतशब्दालम्बनम्, एवमाकाशादा- वारोपितैका सत्यता, चिदात्मनि चानारोपिताऽपरा, तदुभय- साधारणी चान्या व्यावहारिकी सत्यता सत्यशब्दालम्बनमिति भावः । सद्विशेषत्वेऽपि व्यावहारिकस्य प्रपञ्चस्य नानारोपित- विशेषत्वम् ; येनेष्टापत्तिरवकाशमासादयेत्, सत्त्वस्यानारोपित- त्वात्मकत्वाभावात् । सत्त्वाङ्गीकारादेव नोत्पत्त्यादिविरोधोऽपि । न च – स्वरूपेण बाध्यत्वं प्रपञ्चेऽपि नास्ति; तुच्छत्वप्रसङ्गात्, पारमार्थिकत्वाकारेण बाध्यत्वं निर्धर्मकतया ब्रह्मण्यव्यस्तीति कथं कदाचिद्भाध्यत्वमादाय व्यावहारिकत्वादिस्थितिरिति- वाच्यम्; मिथ्यात्वरूपसाध्यनिरुक्तावेवास्य दत्तोत्तरत्वात् । यत्तु -- सप्रकारकस्यैव ज्ञानस्य प्रपञ्चबाधकत्वं वक्तव्यम् ; निष्प्र- कारकत्वे बाधकत्वायोगात् तथाच स प्रकारस्तात्त्विक एव मात्रवेद्यस्य रजतत्वादेः प्रमाणवेद्यत्वानुभूयमानत्वानुपपत्तेः प्रातीतिक साधारणजात्या व्यावहारिकस्य हेतुत्वादिस्वकारे प्रातीतिकरजतादितो व्यावहारिकरजत कार्यविशेषापत्तेश्च साक्षिमात्रवेद्यभिन्नमुक्त कार्यहेतुताव- च्छेदकं रजतत्वाद्यावश्यकमिति भावः । उभयानुगतत्वे मानमाह - रजतशब्दालम्बन मिति । रजतादिशब्दस्य प्रातीतिकेsपि प्रयोगादु- क्तजात्योः प्रयोगनिमित्तत्वे नानार्थत्वस्यापत्तेः रजताकारोभयानुगतप्रतीते- र्हर्षविशेषादिरूप कार्यप्रयोजकत्वस्योभया ' निष्ठस्योक्तसामान्याभ्यां प्रत्ये- कवृत्तिभ्यामवच्छेत्तुमशक्यत्वाञ्चोभयानुगतरजतत्वाद्यावश्यकमिति भावः । यत्त्वेकसामान्ये प्रातीतिकव्यावहारिकसंबन्धो विरुद्ध इति, तन्न; विरोषे बीजाभावात्, ब्रह्मदृश्ययोरबाध्यत्वादिसामान्यस्येव तादात्म्यादिसंबन्धस्येव च तस्याविरोधात् । दत्तोत्तरत्वादिति । अभावरूपधर्मस्य ब्रह्माण 1 भयनि- क. ग. 188