पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] अनिर्वाच्यत्वलक्षणोपपत्तिः - अतात्त्विकविधिसमुच्चयापत्तिस्त्विष्ठैव । न ह्यतात्विकसत्त्वासत्त्वे निषेधसमुच्चयेऽपि विरुध्येते । यत्तु विधिसमुच्चयस्यातात्त्विकत्व- पक्षे भ्रान्तिबाधव्यवस्था न स्यादित्युक्तम्, तन्न; अतात्त्विक- त्वादेव भ्रान्तेर्बाधिस्य सत्त्वप्रतिषेधस्याप्रतिक्षेपात्सत्त्वस्यातात्त्वि- कत्वाच्च तदुपपत्तेः । ननु - निषेधसमुच्चयस्यातात्त्विकत्वं किमु- भयातात्त्विकत्वाद्वा, एकैकातात्विकत्वाद्वा | नाद्यः; उभयता- त्त्विकत्ववदुभयातात्त्विकत्वस्यापि विरुद्धत्वात् विधिसमुच्चयस्य तात्त्विकत्वापाताच्च, एकैकप्रतियोगितात्त्विकत्वापत्तेरेव न द्विती- योऽपि ; तात्त्विकात्यन्ताभावप्रतियोगिन एवातात्विकत्वादिति - चेन्न; उभयातात्विकत्वादेव निषेधसमुच्चयस्यातात्विकत्वम् । न चोभयतात्विकत्ववदुभयातात्त्विकत्वमप्येकत्र विरुद्धम् ; वल्मी- कादावकत्र स्थाणुत्वपुरुषत्वयोरतात्विकत्वदर्शनात् । न च

111 देस्तदभावस्य चातात्त्विकत्वे सत्त्वादिषीर्भ्रान्तिस्तदभावधीबध इति व्यवस्था न स्यात्, अतात्त्विकस्य तात्त्विका 'भावधीरेव बाघ इत्यभिमानः । अताचिकत्वादेव सत्त्वादेरतात्त्विकत्वादेव । सत्त्वप्रतिषेधस्य – सत्त्वादिप्रतिषेधरूपम्य - | सत्त्वस्य – सत्त्वादेः | - - - अतात्विकत्वाच्च – अतात्त्विकत्वादेव । तदुपपत्तेः । तदुपपत्तेः – सत्त्वादि- • बाघोपपत्तेः । तात्त्विकाभावधीत्वं बाधत्वे तन्त्रं नेत्यर्थः । उभया- तात्त्विकत्वात् – निषेधद्वयातात्त्विकत्वात् । एकैकातात्त्विकत्वात् - एकैकमात्रातात्त्विकत्वात् – उभयतात्विकत्ववदिति । एकत्र धर्मिणी- त्यादिः । मिथो विरुद्धयोरेकघर्मिणि तात्त्विकतयेवातात्त्विकतयापि - - 1 तात्त्विकत्वा - ग.