पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] कर्तृत्वाध्यासोपपत्तिः 85 श्रवणादिकर्त्रीति तस्या एव फलं मोक्षोऽपि स्यादिति वाच्यम् ; 'शास्त्रफलं प्रयोक्तरी 'ति न्यायात्, अन्यथाऽतिप्रसङ्गादिति- निरस्तम् ; जातेष्टिपितृयज्ञयोर्व्याभिचारात् । न च पूतपुत्रकत्वं स्वर्गभागिपितृकत्वं वा कर्तृगतमेव फलम् ; तस्य फलत्वेना- श्रवणात् । न च – तादृक्पुत्रकत्वं फलेन संबन्धः, न तु फलमिति – वाच्यम्; एवं हि संयुक्तसमवायादिना पित्रन्य- स्यापि तत्फलं स्यात्, अशास्त्रीयत्वाविशेषात् । न च - -- दृश्यत्वादीनां शुद्धेऽप्यापत्तिर्मोढ्यादेव; न ह्यत्र भोक्तृत्वादेरुपहितध- र्मस्य शुद्धनिष्ठतोक्ता, न वा तदुक्तावाप शुद्धचित्तादात्म्यरूपदृश्यत्वादेः शुद्धचिन्निष्ठत्वं संभवति; एकस्यैव संबन्धप्रतियोगित्वानुयोगित्वयोरसं- भवादित्यसकृदुक्तम् । वस्तुतो बन्धस्याविद्यारूपत्वेन भोक्तृत्वादे: शुद्ध- निष्ठत्वेऽपि न क्षतिरिति बोध्यम् । दूषणान्तरमाह - जातेष्टयादीति । ननु – यत्र प्रयोक्तृभिन्नगतत्वेन शास्त्रेणैव फलं बोधितम्, तत्र सन्देहा- भावान्नोक्तन्यायः प्रवर्तते, किंत्वन्यत्रेति चेत्तर्हि यागादिफलस्वर्गादेर्बुद्धि- गतत्वसंभवात्तत्रोक्तन्यायसंभवेऽपि मोक्षस्याविद्यातत्कार्यसामान्योच्छेद- कत्वेन प्रयोक्तनिष्ठत्वासंभवान्न तत्रोक्तन्यायप्रवृत्तिरित्यपि गृहाण | वस्तुतो मोक्षो न शास्त्रफलशब्दार्थ; यत्फलसाधनत्वं शास्त्रतात्पर्य - विषयस्तस्यैव तत्त्वात्, श्रवणादेस्त्वात्मसाक्षात्कारादिफल साधनत्वस्या- तथा त्वेऽपि न क्षति; साक्षात्कारादेबुद्धिनिष्ठत्वानपायादिति ध्येयम् । संयुक्तसमवायादिनेति । पितृसंयुक्तशुक्रादिसमवायादिघटितस्य जाते. ष्ट्यादिसंबन्धस्य पित्रन्यस्मिन् पुत्रेऽपि सत्त्वेनेत्यर्थः । स्यात्' भवत्येव । अशास्त्रीयत्वेति । पुत्रगतं फलं शास्त्रेण बोध्यम्, कार्य- 1

- । स्यादिति । जातेष्ट्यादीत्यादिपद गृहीतकर्मान्तरस्य फलं पुत्रादौ तत्संयुक्तसम- वायेन जायते इत्यर्थः । पित्रन्यस्य पुत्रस्य | स्यात्-ग.