पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभ्याख्यायामद्वैतसिद्धौ [ प्रथमः देश्चेतनगततयैवानर्थतया बुद्धेरनर्थानाश्रयत्वात् । न च चैतन्य - गतस्यानर्थत्वे चैतन्यस्याप्यनर्थकोटौ निवेशापत्तिः; आत्म- संबन्धित्वेनैवानर्थस्य हेयत्वेनात्मनोऽपि हेयत्वं सर्वमतेऽपि स्यात् । आरोपितत्व पुरस्कारेणानर्थत्वाभावाचान्योन्याश्रयः । न च – शुद्धात्मनः कदापि नानर्थाश्रयत्वेन प्रतीतिः, भ्रम- कालेऽहं भोक्ता प्रमाकाले बुद्धिर्भोक्तीति प्रतीतेरिति — वाच्यम्; शुद्धस्य भोक्तृत्वाद्यनर्थानाश्रयत्वेऽप्युपाहतस्य शुद्धात्स्वाभाविक- भेदाभावेन बन्धमोक्षसामानाधिकरण्योपपत्तेः । एतेन–बुद्धिः 84 , द्वारा हेतुत्वोपपत्तेः । चेतनगततया चिन्निष्ठ कर्तृतात्वादिना । अनर्थतया द्वेषोद्देश्यतया । अनर्थानाश्रयत्वात् द्वेषोद्देश्यतावच्छे- दकविशिष्टानाश्रयत्वात् । स्वसंबन्धित्वेन यस्य तत्र द्वेषस्तस्य स्वसंब- न्धित्वेन तदभावे इच्छेति नियमः ; इदं मे मास्त्विति द्वेषादेतदभावो मेऽस्त्विति वाऽनुभवात् तथाच स्वसंबन्धित्वेन कर्तृत्वादिकं द्विषता स्वसंबन्धित्वेन तदभावस्येष्यमाणत्वात् कर्तृत्वादिबन्धाभावाश्चनिष्ठ एव युक्तो न तु बुद्धिनिष्ठतया आपादनार्हः । न च प्रतियोगिमति सर्वत्र ध्वंसावश्यंभावः; आश्रयनाशजन्यनाशे व्यभिचारादिति भावः । ननु - बुद्धेः कर्तृत्वादिकं न बन्धः, किंत्वात्मनो मिथ्या कर्तृत्वादि कमिति कल्पना मिथ्यात्वसिद्ध्यधना, मिथ्यात्वसिद्धिश्चोक्तकल्पनाधीनेत्यन्यो- न्याश्रयस्तत्राह — आरोपितत्वेति । बुद्धिर्यदि बन्धस्याश्रयः स्यात्तदा मोक्षस्यापि स्यादिति त्वयोक्ते तर्के विपर्ययानुमानमस्मदभिमतमिति समाधानं कर्तृत्वादेरित्यादिनोक्तम्, न तु मिथ्याभूतस्य बन्घत्वकल्पनया किंचित्साधितमिति भावः । स्वाभाविकभेदाभावेन तादात्म्यविरोधि- भेदाभावेन, भेदस्येव तादात्म्यस्यापि सत्त्वेनेति यावत् । एतेन उपहितचिन्निष्ठ कर्तृत्वादेः शुद्धा भिन्ननिष्ठत्वेन । अत्रोपाहतधर्माणां