पृष्ठम्:A Sanskrit primer (1901).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXX. 125 भू + 9 be mighty, able; alere. | पुष्ट stout, fat. वत् + अ (praudrtate) continue, प्रियवादिन् acceptably speaking. go on. फलवन्त Auitful. Snbst.: यज्ञिय destined or suitable for कृषीवल m., husbandman. sacrifice. ata n., song, singing. farea (part. of fa-47) ordained. तपस् n., heat; self-torture. समर्थ, f., आ, capable, able. नाटक n., drama, play. f-existent; as m. subst., नृत्त n., dance, dancing. epithet of Brabma. वपुस् n., body, figure. Adv.: समाज m., convention, company. अलम् enough, very; . instr., ATAQ D., Vedic melody, song; enough of, away with; w. dat., pl., the Samaveda. suitable for. Adj.: स्वैरम् at pleasure. तरुण, f. ई, young, delicate. 1 . Exercise XXX. सर्वे पौराः कालिदासेन रचितं नाटकं द्रष्टुमागच्छन् । १। सर्व- न्द्विषो बाहुभ्यां जेतुं स्वामी समर्थ इति प्रियवादिनो भृत्या राजानमु- तेवन्तः । २। पापान्यपमाटुंमपो ऽवगाह्यर्चः पठनीयाः सामानि वा गे- यानि । ३। तीव्र तपस्तप्तुं यतिर्वनाय प्रस्थितः । ४ । अश्वमारोढुमधुना मे पथि श्रान्तस्य मतिजीता । ५। पितृभ्यो दातव्यमृणमपाकर्तुं ब्राह्मणः पुत्र जनयेत् । ६। स्वर्ग लब्धं भूयसो यच्चान्यष्टुमर्हसि । ७। सर्वासु दिनु स्वैरं चरितुं यज्ञियो ऽश्वो भवद्भिक्तव्य इति राक्षादिश्यत । ८। भ- वतां भाषा नावगन्तुं शक्यते (322) ।९। पुष्टावनद्वाही शकटे योक्तं कृषीवल आदेष्टव्यः । १० । स्वयंभुवा जगत्स्रष्टुं मनः कृतम् ॥ ११ ॥ (Sentences with must may be rendered either with or with gerundives). 12. A Brahmacārin must not visit any companies to see (प्र-त) dancing or to hear singing. 13. Remembering that works will be fruitful in the other life (use “thus thinking”, after or. recta), a man must strive to perform what is ordained. mann Univ Calif - Digitized by Microsoft ®