पृष्ठम्:A Sanskrit primer (1901).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Lesson XXI. 89 Surro1 HTAT m., vassal. नीरुज् (i. e. निस-ज् ) m. f. n., स्नातक n., one who has taken a healthy, well. certain ceremonial bath. पथ्य, f. “आ, wholesome (gen.). स्वाध्याय m., private recitation (of बलिष्ठ, f. आ, strongest. sacred texts). रुद्ध, f. ० (pass. part. of रुध), besieged, surrounded; suffused. Adj.: विद्विष्ट, f. ० (pass. part. of आक्रान्त, f. ० (pass. part. of विष् + वि), hated, detested. । क्रम् + आ), attacked, smitten. वृद्ध, f. °आ (part. of वृध्), old. ईश्वर, f. "आ, rich. व्याधित, f. आ, sick, ill. कामदुह् m. f. n., granting wishes; समेत, f. आ. provided with. as f. subst., the Wonder-cow. | Adv.: । दक्षिण,f.०,right hand; southern. कदाचन, कदाचित् , कदापि, ever. Exercise XXI. दरिद्रान्भर कौन्तेय मा प्रयच्छेश्वरे धनम्।। व्याधितस्यौषधं पथ्यं नीरुजस्तु किमौषधैः ॥ ९ ॥ मरुतः सर्वाभ्यो दिग्भ्यो (abl.) वहन्ति । १। सम्राजो ऽपि राज्यं दिभिर्यनाश्यते । २ । तव वाचु कालिदास माधुर्यं वर्तते । ३। यदा दिशो दहन्ति तदा शिष्यान्नाध्यापयेत् ।४। बाप्पै रुद्धाभ्यां दृग्भ्यां पिता पत्रमैक्षत पर्यष्वजत च । ५। ऋत्विजां वाक् कामधुक सा सर्वान्नराणां मनोरथान्पूरयति । ६। सर्वसु दिक्षु द्विषो ऽदृश्यन्त । ७। परिव्राङ्काचं लोत्सृजेत् । ८। मित्रधुक् सर्वेषां विदिष्टः । ९ । स्रग्भिरुपानझां समेताः शिष्या गुरु नोपतिष्ठेरन् । १० । रुग्भिराक्रान्ता बहवो जना म्रियन्ते ।११॥ दक्षिणस्यां दिशि कृष्णो ऽन्ध्राणां सम्राडभवत् । १२ । मधुलिभिरेष बा- लो ऽदश्यत ॥ १३ ॥ 14. In the private recitation of the Veda an ascetic must

  • किम् (interrog.), with some other words expressing use or

need, takes with it an instrumental of what is used or needed, and a genitive of the user. So here: "of what use to a well man are medicines”? Univ Calif - Digitized by Microsoft ®