पृष्ठम्:ADictionaryOfSanskritGrammarByMahamahopadhyayaKashinathVasudevAbhyankar.djvu/432

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

सः ग्रन्थप्रशास्ति ! )
प्रातिशाख्यमहृाभाष्यर्कौमुदीकाशिाकादिकान् |
ग्रन्थान् वाक्यपदीयादींश्चाभ्यस्य श्रमपूर्वकम् । ' |
ग्रन्थानां ग्रन्थकाराणां नामानि प्रत्ययांस्तथा |
विशिष्टज्ञााख्नीयार्थस्य वाचकान् पारिभाषिकान् , R !
शब्दान् समीक्ष्य संज्ञादीनादेइानागमांस्तथा |
यदारब्धं संग्रथनं कालात् प्राक् सुबह्वीर्मया | 3 |
अभ्यंकरोपाहृकुले वासुदेवस्य सूनुना |
कादिानायाभिधनेदं कोषरूपं समापितम् | 9 |
शालिवाहृनढाकेस्मिन्नष्टाद्इाइतीत्त् !
त्रयशील्याधिकवर्षेस्मिश्चैत्रस्य प्रतिपत्तिथौ | 4 |
द्वाग् व्याकरणकीषाख्यं कृपया परया प्रभोः !
निव्यूहं कार्यमतन्मे कुर्याद्विद्वहृदि स्थितम् । | |
इह्य व्याकरण शाखेत्र ग्रन्थभूयस्त्वकारणात् |
कीषाहं बहृवः इाब्दा दिङ्मात्रामह्य दर्शितम् | 9 |
बुद्धिवैचित्रयतः केचित् क्रीषानहुः स्थिता यादि '
शब्दास्तदहं गलिताः प्रार्थये क्षम्यतां बुधैः | < !