पृष्ठम्:ADictionaryOfSanskritGrammarByMahamahopadhyayaKashinathVasudevAbhyankar.djvu/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
आकर्षादि
आख्या
49

आकर्षादि a class of words headed by the word आकर्ष to which the tadd- hita affix कन् (क) is applied in the sense of clever or expert; e. g. आकर्षकः, त्सरुकः, शकुनिकः etc.; cf. P. अाकर्षादिभ्यः कन् P.V.2.64.

आकाङ्क्ष (or साकाङ्क्ष also) expectant of another word in the context, e. g. कूज and व्याहर in अङ्ग कूज३, अङ्ग व्याहर३ इदानीं ज्ञास्यसि जाल्म Kāś. on अङ्गयुक्तं तिङाकाङ्क्षम् (P.VIII.2.96).

आकाङ्क्षा expectancy with regard to sense-completion, generally in compounds such as साकाङ्क्ष, निराकाङ्क्ष etc. cf. अस्त्यस्मिन्नाकाङ्क्षा इत्यतः साकाङ्क्षम् M. Bh. on III.2.114.

आकाङ्क्ष्य a word for which there is expectancy of another word for the completion of sense.

आकार the letter आ; cf. आकारस्य विवृतोप- देश अाकारग्रहणार्थः । M. Bh. I.1 Āhn. 2.

आकिनिच् tad. aff. अाकिन् affixed to the word एक in the sense of 'single,' 'alone'; cf. एकादाकिनिच्चासहाये P.V.3.52.

आकुस्मीय a group of 43 roots of the चुरादि class of roots beginning with the root चित् and ending with कुस्म् which are Ātmanepadin only.

आकृति lit. form; individual thing; cf. एकस्या अाकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीय- स्याश्च न भवति M.Bh on III.1.40 Vārt.6. The word is derived as आक्रियते सा आकृतिः and explained as संस्थानम्; cf. आक्रियते व्यज्यते अनया इति आकृतिः संस्थानमुच्यते Nyāsa on IV.1.63; (2) general form which, in a way, is equivalent to the generic notion or genus; cf. आकृत्युपदेशात्सिद्धम् । अवर्णा- कृतिरुपदिष्टा सर्वमवर्णकुलं ग्रहीष्यति M. Bh.

  1. I.1 Āhn. 1; (3) notion of genus;

cf also यत्तर्हि तद् भिन्नेष्वभिन्नं छिनेष्वच्छिन्नं सामान्यभूतं स शब्दः । नेत्याह । अाकृतिर्नाम सा. M. Bh. I.1.Āhn.1; (4) a metre consisting of 88 letters; cf. R. Prāt. XVI.56,57.

अाकृतिगण a class or group of words in which some words are actually mentioned and room is left to include others which are found undergoing the same opera- tion; cf. श्रेण्यादयः कृतादिभिः । श्रेण्यादयः पठ्यन्ते कृतादिराकृतिगणः M. Bh. on II.1.59. Haradatta defines the word as प्रयोगदर्शनेन आकृतिग्राह्यो गणः अाकृतिगण:। अत्र अादिशब्दः प्रकारे । अाकृति- गणेपि उदाहरणरूपेण कतिपयान् पठति कृत मत इत्यादि Padamañjarī on II.I.59 ; cf. Pradīpa of Kaiyaṭa also on II.1. 59.Some of the gaṇas mentioned by Pāṇini are ākṛtigaṇas, e.g. अर्श- आदिगण, मूलविभुजादिगण, स्नात्व्यादिगण, शिवादिगण, पचादिगण, and others.

आक्षरसमाम्नायिक directly or expressly mentioned in the fourteen Pratyā- hāra Sūtras of Pāṇini; a letter actually mentioned by Pāṇini in his alphabet 'अइउण्', 'ऋलृक्' etc.

आक्षिप्त (l) taken as understood, being required to complete the sense; cf. क्विबपि अाक्षिप्तो भवति M. Bh. on III.2. 178;(2) a term used for the circum- flex accent or स्वरित as it is uttered by a zig-zag motion of the organ in the mouth caused by the air producing sound; cf. आक्षेपो नाम तिर्यग्गमनं गात्राणां वायुनिमित्तं तेन य उच्यते स स्वरितः Uvaṭa on R. Pr. III. 1.

आक्षेप a zig-zag motion of the organs caused by the air; see आक्षिप्त above.

आख्या designation, conventional name; cf. देवदत्तो मुण्ड्यपि जट्यपि त्यामा- ख्यां न जहाति M. Bh. on I.1.1; cf. also स्वमज्ञातिघनाख्यायाम् P.I.1.35; cf. also वर्णः कारोत्तरो वर्णाख्या Tai. Prāt. I. 16.