पृष्ठम्:ADictionaryOfSanskritGrammarByMahamahopadhyayaKashinathVasudevAbhyankar.djvu/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अन्योन्यसंश्रय
अप्
29

अन्योन्यसंश्रय reciprocally dependent and hence serving no purpose; same as इतरेतराश्रय which is looked upon as a fault. cf अन्योन्यसंश्रयं त्वेतत् । स्वीकृतः शब्दः शब्दकृतं च स्त्रीत्वं M.Bh. on IV.1.3.

अन्वक्षरसंधि a combination of letters according to the order of the letters in the Alphabet; a samdhi or euphonic combination of a vowel and a consonant, called अन्वक्षर-अनुलोमसंधि where a vowel precedes a consonant; and अन्व- क्षरप्रतिलोमसंधि where a consonant pre- cedes a vowel, the consonant in that case being changed into the third of its class; एष स्य स च स्वराश्च पूर्वे भवति व्यञ्जनमुत्तरं यदेभ्यः। तेन्वक्षरसेधयेानुलोमाः प्रतिलोमाश्च विपर्यये त एव ।। R Pr. II.8.9 e. g. एष देवः, स देवः and others are instances of अन्वक्षरानुलोमसंधि where विसर्ग after the vowel is dropped; while हलव्यवाड् अग्निः is an instance of अन्वक्षरप्रतिलोमसंधि where the conso- nant ट् precedes the vowel अ.

अन्वय (1) construing, construction: arrangement of words according to their mutual relationship based upon the sense conveyed by them, शब्दानां परस्परमर्थानुगमनम् । (2) continu- ance, continuation;cf. घृतघटतैलवट इति ; निषिक्ते घृते तैले वा अन्वयाद्विशेषणं भवति अयं घृतघटः, अयं तैलघट इति M. Bh. on P.II. 1.1.

अन्वर्थक given in accordance with the sense; generally applied to a tech- nical term which is found in ac- cordance with the sense conveyed by the constituent parts of it; e. g. सर्वनामसंज्ञा, cf. महत्याः संज्ञायाः करणे एतत् प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेत M. Bh. on P. I.1.23.

अन्वर्थसंज्ञा A technical term used in accordance with the sense of its constituent parts; e. g. सर्वनाम, संख्या, अव्यय उपसर्जन,कारक, कर्मप्रवचनीय, अव्ययी-

भाव, प्रत्यय, उपपद etc. All these terms are picked up from ancient gram- marians by Pāṇini: cf. तत्र महत्याः संज्ञाया एतत् प्रयोजनम् । अन्वर्थसंज्ञा यथा विज्ञायेत । संख्यायते अनया संख्येति । cf. M. Bh. on I.1.23; also cf. M.Bh.on I.1.27,I. 1.38,I.2.43, I.4.83, II.1,5, III. 1.1, III.1.92 etc.

अन्ववसर्ग relaxation or wide opening of the sound-producing organs as done for uttering a vowel of grave accent. cf. अन्ववसर्गः गात्राणां विस्तृतता Tait. Pr. XXII.10.

अन्वाकर्षक a word attracting a previ- ous word such as the word च, in the Sūtra texts.

अन्वाचय aggregation of a secondary element along with the primary one: यत्रैकस्य प्राधान्यमितरदप्रधाने तदनुरोधे- नान्वाचीयमानता अन्वाचयः Nyāsa on P.II 2.29. One of the four senses of च, e.g.भिक्षामट गां चानय; cf. प्लक्षश्चेत्युक्ते गम्यत एतत्सापेक्षोयं प्रयुज्यत इति |

अन्वादेश (1) lit. reference to the ante- rior word or expression: cf.अन्वादेशेा- न्त्यस्य (निःशब्दस्य in T.Pr.VII.3, अकारस्य in V-8) T. Pr. I.58: (2) reference again to what has been stated pre- viously: cf. इदमोन्वादेशेशनुदात्तस्तृतीयादौ अन्वादेशश्च कथितानुकथनमात्रम् P.II.4.32 and Vārt. 2 thereon; एकस्यैवाभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वा- देशः Kāś on the above.

अन्वादेशक a word capable of attract- ing a word or words from previous statements; cf चापीत्यन्वादेशकौ T Pr. KKII.5; same as अन्वाकर्षक.

अप् (I) kṛt affix अ, in the sense of verbal activity (भाव) or any verbal relation (कारक) excepting that of an agent, (कर्तृ) applied to roots ending in ऋ or उ and the roots ग्रह्,वृ,दृ etc. mentioned in P. III.3.58 and the following rules in preference to the usual affix घञ. e.g. करः, गरः, शरः, यवः, लवः, पवः, ग्रहः, स्वनः etc, cf. P.III,