पृष्ठम्:हितोपदेशः.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७२ ) [ हितोपदेशे- बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ ११९॥ वायसी विहस्याह-‘कथमेतत् १' । वायस कथयति- कथा ८, अस्ति कन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः । स च सर्वदा पशूना वधं कुर्वनास्ते । तत सर्वै. पशुभिर्मिलित्वा स सिहो विज्ञप्त -‘मृगेन्द्र । किमर्थ- मेकदा बहुपशुधात क्रियते १ यदि प्रसादो भवति तदा वयमेव भवदाहाराय प्रत्यहमेकैक पशुमुपढौकयाम.।' तत सिहेनोक्तम्-' यद्येतदभिमत भवता तर्हि भवतु तत् ।' तत.प्रभृत्येकैक पशुमुपकल्पित भक्षयनास्ते । अथ कदाचिद्वृद्ध शशकस्य वार समायात । सोऽचिन्तयत् - • त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया। पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे ॥ १२० ॥ तन्मन्दमन्द गच्छामि ।' तत सिहोपि क्षुवापीडित कोपात्तमुवाच-‘कुतस्त्व विलम्ब्य समागतोसि ?' शशकोऽब्रवीतु- देव । नामपरावी । आगच्छन्पथि सिहान्तरेण बलाद्धृत , तस्याग्रे पुनरागमनाय शपथ कृत्वा स्वामिन निवेदयि- तुमत्रागतोऽस्मि ।' सिह सकोपमाह-सत्वर गत्वा दुरात्मान दर्शय, क स दुरान्मा तिष्ठति १' ततः शशकस्त गृहीत्वा गभीरकूप दर्शयितु गत । * तत्रा- गत्य स्वयमेव पश्यतु स्वामी' इत्युक्त्वा तस्मिन्कूपजले तस्य सिहस्यैव प्रतिबिम्ब दर्शितवान् । ततोऽसौ क्रोधामातो दर्पोत्तम्योपर्यात्मान नि क्षिग्य पञ्चत्व गतः । अतोऽह ब्रवीमि--‘बुद्धिर्यस्य बलम्' इत्यादि । | वायस्याह- श्रुत मया सर्वम्, संप्रति यथा कर्तव्य तद्रूहि ।' वायसो- ऽवदत् - प्रिये ! अत्रासने सरसि राजपुत्र प्रत्यहमागत्य स्वाति । स्नानसमये तदङ्गादवतारित तीर्थशिलानिहित कनकसूत्र चञ्न्वा विवृत्यानीयास्मिन्कोटरे धारयिष्यसि ।' अथ कदाचित्कनकसूत्र दृषदि सस्थाप्य स्नातुं जल प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम् । अथ कनकसूत्रानुसरणप्रवृत्तै राजपुरुषैस्तत्र तरु- कोटरे निरूप्यमाण कृष्णसर्पो दृष्टो व्यापादितश्च । अतोऽहं ब्रवीमि- उपायेन हि यच्छक्यम् ' इत्यादि ।