पृष्ठम्:हितोपदेशः.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७०) [ हितोपदेशे-- अतथ्यान्यपि तथ्यानि दर्शयन्त्यतिपेशलाः ।। समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥ ११० ॥ अपर च- उत्पन्नेष्वपि कार्येषु मतिर्यस्य न हीयते । स निस्तरति दुर्गाणि गोपी जारद्वयं यथा ॥ १११ ॥ करटकः पृच्छति-* कथमेतत् १' दमनकः कथयति- कथा ६. अस्ति द्वारवत्या पुर्या कस्यचिद्गोपस्य वधूर्बन्धकी । सा ग्रामस्य दण्डना- यकेन तत्पुत्रेण च सम रमते । तथा चोक्तम्- नाग्निस्तृप्यति काष्ठानों नापगाना महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ ११२ ॥ अन्यच्च-= न दानेन न मानेन नार्जवेन न सेवया। न शत्रेण न शाखेण सर्वथा विषमाः स्त्रियः ॥११३॥ यत - गुणाश्रयं कीर्तियुतं च कान्तं पतिं रतिज्ञे सधनं युवानम् । विहाय शीघ्रं वनिता व्रजन्ति | नरान्तरं शीलगुणादिहीनम् ॥ ११४ ॥ अपर च-- न तादृशी प्रीतिमुपैति नारी विचित्रशय्यां शयितापि कामम् । यथा हि दूर्वादिविकीर्णभूम प्रयात सौख्यं परकान्तसङ्गात् ॥ ११५ ॥ अथ कदाचित्सा दण्डनायकपुत्रेण सह रममाणा तिष्ठति । अथ दण्डनाय- कोऽपि रन्तु तत्रागत । तमायान्त दृष्ट्वा तत्पुत्र कुसूले नि क्षिय दण्डनायकेन