पृष्ठम्:हितोपदेशः.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुहृद्भेदः.] निसरति । तेनासौ सिहोऽक्षतकेसर सुख स्वपिति । मूषकशब्दं यदा यदा शृणोति तदा तदा मासाहारदानेन त बिडाल सविशेष सवधयति । अथैकदा स मूषक. क्षुधापीडितो बहि. सचरन् बिडालेन प्राप्तो व्यापादित. खादितश्च । अनन्तर स सिहोऽनेककाल यावन्मूषकशब्दं न शुश्राव, तदोपयोगाभावात्तस्य बिडालस्याहारदाने मन्दादरो बभूव । ततोऽसावाहारविरहाद् दुर्बलो दधिकर्णोऽ- वसनो बभूव । अतोऽह ब्रवीमि निरपेक्षो न कर्तव्यः' इत्यादि । ततो दमनककरटकौ सञ्जीवकसमीप गतौ । तत्र करटकस्तरुतले साटो- पमुपविष्ट । दमनक सञ्जीवकससीप गत्वाब्रवीत्- अरे वृषभ । एषोऽह राज्ञा पिङ्गलकेनारण्यरक्षार्थ नियुक्त सेनापतिः करटक समाज्ञापयति-सत्वरमागच्छ, न चेदस्मदरण्याहूरमपसर । अन्यथा ते विरुद्धं फल भविष्यति । न जाने क्रुद्व स्वामी कि विधास्यति ।' तच्छत्वा सञ्जीवकश्चयात् । यतः- आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः । पृथक्शय्या च नारीणामशस्त्रविहितो वधः॥८३॥ ततो देशव्यवहारानभिज्ञ सञ्जीवक सभयमुपसृत्य साष्टाङ्गपातं करटक प्रणत- वान् । तथा चोक्तम्- मतिरेव बलाद्रीयसी यदभावात्करिणामियं दशा ।। इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥ ८४ ॥ अथ सञ्जीवक साशङ्कमाह- सेनापते । कि मया कतर्व्यम् १ तदभिधीय- ताम् ।' करटको ब्रूते- वृषभ ! अत्र कानने तिष्ठसि । अस्मदेवपादारविन्द प्रणम ।' सञ्जीवको ब्रूते- तदभयवाच मे यन्छ, गच्छामि ।' करटको ब्रूते-

  • शृणु रे बलीवर्द ! अलमनया शङ्कया । यत -

प्रतिवाचमदत्त कशवः शपमानाय न चेदिभूभुजे । अनु हुंकुरुते घनध्वनि न हि गोमायुरुतानि केसरी ॥ ८५ ॥