पृष्ठम्:हितोपदेशः.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुहृदः । -- --- अथ राजपुत्रा ऊचुः-‘आर्य ! मित्रलाभ. श्रुतस्तावदस्माभिः । इदानीं सुहृद्भेद श्रोतुमिच्छाम ।' विष्णुशर्मोवाच- सुहृद्भेदं तावच्छृणुत, यस्याय- माद्य श्लोकः- वर्धमानो महास्नेहो मृगेन्द्रवृषयोर्वने। पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १ ॥ राजपुत्रैरुक्तम्-- कथमेतत् १' विष्णुशर्मा कथयति- अस्ति दक्षिणापथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम महाधनः गनिवसति । तस्य प्रचुरेऽपि वित्तेऽपरान्बन्धूनतिसमृद्धान्समीक्ष्य पुनरर्थवृद्धिः १.रणीयेति मतिर्बभूव । यतः-- अधोऽधः पश्यतः कस्य माहमा नोपचीयते । उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ २ ॥ अपर च- ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् । शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥ ३ ॥ अन्यच्च-- अव्यवसायिनमलस दैवपरं साहसाच्च परिहीनम् । प्रमदेव हि वृद्धपातं नेच्छत्युपगुहितुं लक्ष्मीः ॥ ४ ॥ किञ्च- आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम् । संतोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥५॥ यतः- संपदा सुस्थिरम्मन्यो भवति स्वल्पयापि यः। कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ६॥