पृष्ठम्:हितोपदेशः.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३२) [ हितोपदेशे- अपि च- पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमहति ॥ १२७॥ मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कषेति ॥ १२८ ॥ एकदा सा लीलावती रत्नावलीकिरणकर्बुरे पर्यङ्के तेन वणिक्पुत्रेण सह विश्रम्भालायै सुखासीना तमलक्षितोपस्थित पतिमवलोक्य सहसोत्थाय केशे- ष्वाकृष्य गाढमालिङ्गय चुम्बितवती । तत्रावसरे जारश्च पलायित । उक्त च- उशना वेद यच्छात्रं यच्च वेद बृहस्पतिः ।। स्वभावेनैव तच्छात्रं स्त्रीबुद्घौ सुप्रतिष्ठितम् ॥ १२९॥ तदालिङ्गनमवलोक्य समीपवर्तिनी कुट्टिन्यचिन्तयतु- अकस्मादियमेनमुप- गूढवती ' इति । ततस्तया कुट्टिन्या तत्कारण जार परिज्ञाय सा लीलावती गुप्तेन दण्डिता । अतोऽह ब्रवीमि अकस्मावती वृद्धम् ' इत्यादि । मूषिकबलोपस्तम्भन केनापि कारणेनात्र भवितव्यम् ।' क्षण विचिन्त्य पारिव्राजकेनोक्तम्- कारण चात्र वनबाहुत्यमेव प्रतिभाति । यत - धनवान्बलवाँल्लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते ।। १३० ॥ ततः खनित्रमादाय तेन परिव्राजकेन विवर खनित्वा चिरसचित मम धनं गृहीतम् । ततः प्रभृति निजशक्तिहीनसत्वोत्साहरहित स्वाहारमग्युत्पादयितु- मक्षम, सत्रास मन्द मन्दमुपसर्पश्चूडाकर्णेनावलोकितः । ततस्तेनोक्तम्-

  • धनेन बलवान्सव धनाद्भवति पण्डितः ।।

पश्यैनं मूषिकं पापं स्वजातिसमतां गतम् ॥ १३१ ॥ किंच- अथन तु विहीनस्य पुरुषस्याल्पमेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितोयथा ॥ ३२ ॥