पृष्ठम्:हितोपदेशः.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ हितोपदेशे- विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युध विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुत प्रकृतिसद्धमिदं हि महात्मनाम् ॥ ३२ ॥ संपदि यस्य न हर्षों विपाद विषादो रणे न भीरुत्वम् ।। तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥३३॥ अन्यच्च-- षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।। ३४ ॥ इदानीमण्येव क्रियताम्, सर्वैरेकचित्तीभूय जाल्मादायोड्डीयताम् । यतः----- अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।। तृणैर्गुणत्वमापन्नैर्बध्यन्ते मतदन्तिनः ॥ ३५ ॥ संहातः श्रेयसी पुंसां स्वकुलैरल्पकैरपि । तुषेणापि परित्यक्तान प्ररोहन्ति तण्डुलाः ॥ ३६ ॥ इति विचिन्त्य पक्षिण सर्वे जालमादायोत्पतिताः । अनन्तर स व्याधः सुदूराज्जालापहारकास्तानवलोक्य पश्चाद्धावन्नचिन्तयत्-- । संहतास्तु हरन्त्येते मम जालं विहङ्गमाः । यदा तु निपतिष्यन्ति वशमेष्यन्ति मे तदा ॥ ३७॥ ततस्तेषु चक्षुर्विषयातिक्रान्तेषु पक्षिषु स व्यावो निवृत्त । अथ लुब्धक निवृत्त दृष्ट्वा कपोता ऊचु - स्वमिन् ! किमिदानीं कर्तुमुचि- तम् १ ' चित्रग्रीव उवाच-

    • माता मित्रं पिता चेति स्वभावात्रितयं हितम् ।

कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥ ३८ ॥ तदस्माक मित्रं हिरण्यको नाम मूषिकराजो गण्डकीतीरे चित्रवने निवसति । दन्तबलेन सोऽस्माक पाशाश्छेत्स्यति " इति आलोच्य सर्वे हिरण्यकविवरसमीपं गताः । हिरण्यकश्च सर्वदापायशङ्कया शतद्वारे विवढे कृत्वा निवसति-