पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ भर्मावकन्यध्ययः] 'स्यांबुर्वेदः । ११४ एकद्वित्रिसमा गर्भ धारयंन्ति यथाक्रमम् ॥ १६ ॥ हस्तिनी गर्भिणी या तु बहुश्नापहितं यदा । आहारं तरुणे गमें तेन दोषः प्रवर्तते ॥ १७ ॥ ततो दोषपरिस्पन्दो गर्भनाडीं प्रपद्यते ॥ स गमें जनयस्पाश्च व्याधीन्बहुविधान्बहून् ॥ १८ ॥ यदा स्वाहारगुणतो गर्भा भवति तार्पितः ॥ मातुर्गुणबलोत्साहसवत्तेजःसमन्विसः ॥ गर्भशय्यां परिपज्य विमथ्य परिवर्तते ॥ १९ ॥ योनिद्वारं समासाद्य तदा क्षिप्रं विजापते ॥ इस्पतेदभिनिर्दिष्टं गर्भस्योत्पत्तिलक्षणम् ॥ १२० ॥ --:():-- अथ देवगुणानां तु विस्तरः संप्रवक्ष्यते ॥ ब्रह्म सूनि गले शक्रः स्कन्धे विष्णुरवस्थितः ५ २१ ॥ नाभ्पामी रविईष्टयोर्मित्रः पादेषु दन्तिनाम् । धाता विधाता कुक्ष्योस्तु मेण्ट्रे वऽपि प्रजापतिः ॥ २२॥ अंधेषु नागास्तिष्ठन्ति सर्वलोकधुरंधराः । वारणेषु प्रधानाम तिष्ठति वजरोऽक्षयः ॥ २३ ॥ गात्रयोरथिनौ श्रोत्रे दिशो मनसि चन्द्रमाः । पर्जन्यो हृदि नागानामिति देवगुणाः स्मृताः ॥ २४ ॥ आकाशाच्छोत्रनिर्छत्तिः शब्दः खानि च दन्तिनाम् ॥ २५ ॥ गर्भस्तस्याथ विज्ञानं सर्वाश्चेष्टाश्च मारुतात् ॥ दृष्टरूष्मा च पित्तं च रूपज्ञानं च तैजसम् ॥ २६ ॥ सलिलातु रसज्ञानं स्नेहः छेदः कफस्तथा ॥ गन्धननं च गन्धश्च संघातश्च महीगुणः ॥ २७ ॥ इति भूतगुणाः प्रोक्ता वक्ष्यन्ते पितृजा गुणाः । भवन्ति पितृजा दन्ताः शुक्रमस्थि च दन्तिनाम् ॥ २८ ॥ केशा रोमाणि मज्जा च नाथूनि च नखानि च । सवं चक्षुर्बलं बुद्धिः स्मृतिर्मेधा धृतिर्जवः ॥ २९ ॥ पितृजं सर्वमेवैतन्मातृजं संप्रवक्ष्यते ॥ वपेशी शोणितं चैव मेदोऽत्राणि गुदस्तथा ॥ १३० ॥ १ ख. परित्याज्य । २ क. °तदिति नि°। ३ क. °योरिन्द्राः षा° । १ कः अनेषु । १ क. ‘ष्टिः सूक्ष्मा च । ६ क. पितृतो ।