पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

•9A पालाश्वसुनिविरचितो- { डायमने चतुर्थे मन्दगमना असहबन्योपसेविनी । पञ्चमे पूर्णजठरा पशुपङ्कजलभिया ॥ ७६ ॥ यूथपान्तं मृदुसमं वेशं षष्ठे निपेषते ॥ भस्यौं भृम्भणपरा अन्वेगा च सप्तमे ॥ ७१ ॥ द्विजान्दशति गम्भीरतोयलघनतरपरा ॥ अष्टमे नवमे मासि जलं विष्टम्य तिष्ठति ॥ ७७ ॥ शगनना शीर्णकेशी दशमे कुन्तलोचना । निम्नमेकादशे द्वेष्टि संवेशोत्थानविक्कुवा ॥ ७८ ॥ उनद्धनाभेिरवसा गुरुगर्भतया च सा ॥ करिणी द्वादश मासीत्युक्तं गर्भस्प लक्षणम् ॥ ७९ ॥ --> अतः शृणु महाराज गर्भाधानं विशेषतः । मुनयो नयकारा ये शृण्वन्तु सुविचक्षणाः ॥ ८० ॥ अन्थान्महार्थान्वक्ष्यामि यथावदनुपूर्वशः ॥ रसो रकमथो मांसं मेदोऽस्थीनि च धातवः ॥ ८१ ॥ मा श्री तु सप्तैते शरीरेषु शरीरिणाम् । मधुरः कटुकश्चैव तथाऽम्लश्च रसा नृप ॥ ८२ ॥ तिकः कषायो लवणस्तेषामुपरसाश्रयः ।। एतेषां वीर्यनिर्दूत रसधातुर्नराधिप ॥ ८३ ॥ अव्यक्तं प्राणिनां प्राणान्प्रीणयस्पतिसौख्यतः । स पूर्वं शोणितं प्राप्य मांसं भवति पार्थिव ॥ ८४ ॥ पारंपर्येण तेषां तु धातून्प्रीणात दन्तिनाम् ॥ ततो हर्षो भवेज्जन्तोः प्रीणितेष्वथ धातुषु ॥ ८५ ॥ ततो हर्षात्प्रयत्नेन शुक्रे तस्य भजायते ॥ यथा त्वरण्य ज्वलनः सूक्ष्मो यत्नेन इश्पते ॥ ८६ ॥ एवं मैथुनयनेन जन्तोः शुक्रे हि दृश्यते । यस्मिन्समे हि प्रकृतिः पुंसंन्न क्रियते नृप ॥ ८७ ॥ प्रादुर्भावश्च तत्रैव परिणामश्च लक्ष्यते ॥ स्रपाणां समवाये तु गर्भाधानं भवेदिति ॥ ८८ ॥ मातापित्रोर्वै(र्नरपतै जीवस्य च न संशयः ॥ पृथिव्यापश्च वेजश्च वायुराकाशमेव च ॥ ८९ ॥ १ क, श्रोश्च नृप° ।