पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने गात्रं तस्य समुत्पत्तिर्निदानं च प्रवक्ष्यते । कर्दमं वालुकां चापि सेवते यदि वारणः ॥ गात्रान्तरश्च सहसा यदा तु परिणीयते । भौमकर्मणि वा राजन्गुरुवंछादिसंयुतम् । यदाऽपनीतः सहसा वारण: परिणीयते । अतिमात्रं निबद्धं वा यातारः कर्मणे यदि ॥ नियोजयन्ति सहसा मिथ्यायोगादयं(?) हितम् । तस्य कुप्यति गात्रेषु मारुतः संनिरोधनात् ॥ आवेष्टयते ततो गात्रं ततो निर्वेष्टयतेऽपि वा । सेचनं घृततैलाभ्यां सततं तस्य कारयेत् ।। (*नाडीस्वेदश्च कर्तव्यः कल्पेनैतेन दन्तिनः । तुलस सुरसां बिल्वमर्कमारग्वधं तथा । इयोनाकं चाग्रिमन्थं च स्थाल्यामाधाय पाचयेत् ।) नाडीस्वेदं ततः कुर्यात्तैलाभ्यक्तस्य दन्तिनः । निर्भुग्रस्य च कर्तव्यं(:)मलेपं(:)तस्य हस्तिनः । निर्वेष्टितस्य कर्तव्यं सम्यगावेष्टनं भवेत् ॥ निर्वेष्टयेत्तथाऽप्येनमनेन विधिना भिषक् । अभ्यक्तं स्वेदयेत्स्विन्ने सम्यगालेपयेद्विषक् । प्रलिप्त वेष्टये”यदुद्वेष्टितवेष्टितम् ।

                                                      • लान्नपेत् ॥

न चेत्प्रकृतिमान्नोति तथोत्तरमथाऽऽचरेत् । ईमं कृत्स्नं विधिं कुर्याद्येन लाघवमापुपात् ॥ यथा च स्विन्नगात्रस्य तेहपीतस्य दन्तिनः । पत्रेऽवस्थाप्य कुर्याच तस्य गात्रोपवेष्टनम् ॥ ततस्तं पलिहस्तस्य मध्ये पतेन वेष्टयेत् । यथायोगं ततः कुर्यात्तेन यत्रेण वारणम् ॥ सर्पिस्तैलं वसां चैव तं द्विपं प्रति पापयेत् ।

  • धनश्चिद्दान्तरगतो नास्ति पाठः कपस्तके ।।

१ क. मिथ्योयोगादयं हि सः । त” । २ ख. अभत्तं । ३ क. न चात्रपेत् । ४ स्त. इद ।