पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ पालकाप्यमुनिविरचितो- {यवास्थानेही तत्र दोषरसविशेषा व्याख्याताः ॥ इदानीं येन यथा दोषो हीयते वर्धते वा, तद्वक्ष्यामः । मधुरो रसः समानरसत्वाच्चेष्माणं वर्धयति, शैयाब्छेयम्, गौरवान्नोर वम्, एकयोनित्वात् (योनिरिति)। अम्लः पुनः प्रसेकिवामसिञ्चति । तत्भ यक्षमुपलभामहे । यथा दाडिमात्रातकमृतुलिङ्गदर्शनायन्तोरास्पात्कफः प्रसि च्यते । तेन हि सिद्धं श्लेष्मलवणत्वं च । तेन चास्योनिबन्ध इति । लवणः पुनः संधिमर्ममसक्तमेकान्तमाश्रितं विस्यन्दयति श्लेष्माणम्, फेनाकुलां गङ्गा मिव महामेघः । स वातपित्ते अभिभूय सर्वं शरीरमवाप्नोति, विकुरुते व विका रम्, नेहाच्चैनमभिवर्धयते, बलेनेवानुबल, स्पर्शाच्च विधीयमानः कोपाय कल्पते । इति मधुराम्ललवणात्रयः श्लेष्माणं वर्धयन्ति । तिक्तस्तं विरोधित्वात्प्रशमयत । माधुर्यं चस्प बलाद्विनिहन्ति, लाघवेन गौरवमभिभूय शमयति । कषायोऽपि रूक्षादेनपुषशोषयति । स हि रूक्षाभिभू तोऽपि शोषमापयते, इति । कटुकस्वौष्ण्पाच्छेष्मणो विलपनमानयति । शोषं चोपजनयति । लाघवेन गौरवमभिभूप शमयति । इति तिक्तकटुकषापा रसास्रयः श्लेष्माणं शमयन्ति । कटुको रसः समानरसत्वत्पित्तं वर्धयेत् । तैक्ष्ण्पातैक्ष्ण्पम्, औष्ण्पादौ षण्पम्, रौक्ष्याद्रौक्ष्यम्, लाघवाल्लाघवमेकपोनिरिति । अम्लः पुनः समानगुण वात्पित्तं वर्धयति । विदादित्वाद्विदौहैं वर्धयेत् । तैक्ष्ण्पातैक्ष्यं कोपयति । बलेनास्य बलमनुविधीयमानं प्रकोपाय कल्पत इति । लवणस्तैक्ष्ण्यादौष्ण्या चाभिवर्धयते पित्तम्, विस्यन्दिवाद्वी करोति । इति कटुकाम्ललवणाश्वपः पित्तमभिवर्धयन्ति । तिक्तः पुनः पित्तं प्रशमयति, शीतवीर्यत्वादौष्ण्यम्, मार्दवेन चास्य तैक्ष्ण्य मभिभवति । कषायस्तैक्ष्ण्यं धंदूकरोति, शैत्यादौष्ण्पम्, मधुरानुबन्धिवादल सुपहन्ति, इति । मधुरः पुनर्मीधुपरकटुस्वमभिभवति, शैत्यादौष्ण्पम्, नैट् द्रक्ष्पम्, अविदाहित्वं गौरवेणाप्यभिभवति । इति तिक्तकषायमधुरान्नपःपित्तं शमधून्ति । } कषापः पुनर्वातं वर्धयति, रौक्ष्पास्परिशोषित्वान्माधुर्याच्छेत्पादभिस्यन्दि वञ्च कोपयति । तिक्तस्तु रसः कषायरसस्वभावत्वाकषायसमानगुणः समु विष्टः, रवि वातं वर्धयेत । कटुकोऽप्येनमुदीरयति । रोपालाघवञ्चनम्। कषा यतक्तकटुकानपो वातं वर्धयन्ते, इति । १ क. वर्धयते । २ क. दाहं च व° ।