पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ पालकाप्यमुनिविरचितो- प्ररोधात्तस्य गात्रेषु कफो वा तस्य कुप्यति ॥ तत्र कोपाञ्च शुष्यन्ति सिरा गात्रसमाश्रिताः ॥ ततः प्रस्तब्धचरणस्तेन गात्रोऽवतिष्ठते ॥ न च स्थाने न शय्यापां वारणो लभते सुखम् ॥ सुस्वोष्णेनाथ तैलेन सेचनं तस्य कारयेत् ॥ नाडीस्वेदं यथाप्रोक्तं मुस्विन्नस्यापि मर्दनम् ॥ जलयुक्तमथो तैलं पानार्थ तस्य युज्यते ॥ शिj वंशपलाशं च निम्बस्य कुटजस्य च । हस्तिकर्णपलाशानि किणिहीं चैव पाययेत् ।। नाडीस्वेदो यथा प्रोक्तः स्विन्नस्य च विमर्दनम् ॥ त्वग्भिश्चापि तैथा कार्यः प्रलेपो घृतसंयुतः ॥ प्रक्षीणबलमांसो वा मदक्षीणो मतङ्गजः । जायते स यदा भूयः स गजो नैव कार्यते ॥ तूर्णमध्वप्रयोगं वा लड्घनपुवनानि च ॥ 'आयुर्वध्या मैत्तकासी गोमूत्रं मण्डलानि च । वंशोत्थापनकल्पं च तोयाद्याहरणानि च । [२ क्षुद्ररोगस्थाने “ त(प)स्य कुप्यति भूयिष्ठं पवनो गात्रसंधिषु ॥ संकुच्यते तथा गात्रं वातेनाभ्युक्ष्यतेऽपि वा ॥ प्रोहापस्कारदेहेषु पुनरष्ठीव्ययोरपि ॥ कुचित्य(त)मुग्रमाहुस्तं गात्ररोगं तु दन्तिनाम् । सेचयेत्तस्य गात्राणि तैलेन वसया तथा ।। कारयेत सुखोष्णेन सप्तरात्रमतन्द्रितः ॥ आरग्वधं सप्तपर्णमाढकीदीर्घवृन्तकौ ॥ कर्णिकारौत्तरु.................... सं स्थाल्यामाधाय पाचयेत्। ।।

  • आकारः खपुस्तके त्रुटितः । । संकुचितग्रन्थस्यान्तिमो ग्रन्थः, भझग्रन्थस्याऽऽ

दिमो ग्रन्थश्चाऽऽदर्शद्वयेऽपि त्रुटित इव प्रतिभाति । १ क. ख. केिणिह्यां । २ क. यथा । ३ क. प्रोक्तः । ४ क, मत्तकासं । १ क. गोमूलं ।