पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ गात्ररोगभेदाध्यायः]' हस्स्यायुर्वेदः ।। प्रस्तब्धं श्वयथुश्चास्य वारणस्याऽऽश्रु जायते । कुल्माषतिलकिण्वानि क्षीरेण सह पेषयेत् ॥ कृतस्वेदे च कर्तव्यः प्रलेपो घृतसंयुतः । पाचयेद्घृतसंमृष्टं चक्रतैलं मतङ्गजः ॥ हस्तेन तस्य गात्राणां मनं चापि कारयेत् । क्रमव्यायामवृद्धिं च विनतस्य चिकित्सितम् ॥ आहतस्यापि वक्ष्यामि चिकित्सां लक्षणानि च । यथानिमित्तं मातङ्गश्चरणस्तम्भमृच्छति । मिथ्या च सहसा चैव यो गजः परिणीयते । ततस्तस्य भवेद्रात्रं मणात्सरुजं भृशम् ॥ स गच्छति समुत्क्षुत्य गात्रमुद्धाम्य वा ऋप । सहसा जापते चास्य श्वयथुर्गात्रसंधिषु । सेचनं सर्वगात्राणां तस्य तैलेन कारयेत् । सुखोष्णेन भवेचास्य निवृत्तिस्तस्य कर्मणाम् । तर्कार्या उरुबूकाणां शिग्रेो रक्तस्य कारयेत् । कण्टकारिकयोश्चैव कपित्थस्य तथैव च ॥ पत्रभङ्गान्समादाय निकाथ्य पञ्चमूलयोः । नाडीस्वेदं यथाप्रोक्तं सत्रेहं चैव मर्दनम् ॥ यवचूर्ण च किण्वं च तथा कृष्णां च मृत्तिकाम् । अजाकरीषं क्षीरेण सर्पिषा च प्रयोजयेत् ॥ तेन स्विन्नानि गात्राणि बहलेन प्रलेपयेत् । तैलयुक्तमजाक्षीरं पानार्थं च प्रदापयेत् । मूत्रं वेणिकया चाल्य गात्रयोर्वेष्टय बन्धयेत् । विमृष्ट च ततः कार्य सेचनं मर्दनानि च ॥ (*गात्रं यस्य भवेच्छूनमपरा वाऽपि दन्तिनः ॥ तस्य लिङ्गानि वक्ष्यामि चिकित्सां च पथाक्रमम् ।। बलाबलमविज्ञाय सहसा यः प्रमुह्यति ॥ )

  • धनुश्चिद्दान्तरगतो नास्तिपाठः कपुस्तके ।

१ ख. ०ल्मालति” । २ ख. पीषयेत् । ३४३