पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाच्यमुनिविरचितो – {१ राश्वस्थाने- विपरीतेः । तत्र बल्तृप्युपचयकरः श्लेष्मा । पित्तमाहारं पचति । वायुशेश्वापद र्तकः पञ्चधा प्रविभक्तः ॥ --:():-- द्वाविस्याहरोपचारौ। ताभ्यामिष्टदेशकालोपपक्षभ्यं वातादपः समीभवन्ति । चतुर इति चतुर्विधो भूतग्रामः स्वेदजाण्डजोद्भिजजरायुजाख्याः । तदधीना चिकित्सा । तत्रापि द्विविधा I योनिः--चरा स्थावरा च । तत्र कृमिकीटपतङ्ग पिपीलिकादंशमशकनागचतुष्पदाश्चराः । ओषधिवनस्पतिर्वानस्पत्यो वीरुधः स्थावराः। तत्र स्तम्भवत्यः फलपाकान्ता ओषध्यः । पुष्पफलवत्यो वानस्पत्यः अपुष्पाः फलवत्यो वनस्पतयः । गुल्मलतावल्लीप्रतानवत्यो वीरुधः । इस्पेष चतुर्विधो भूतग्रामोऽन्योन्यानुग्रहे प्रवर्तते । ततो रसाः प्रजायन्ते, इति ॥ -::- नव इति । प्राणापानव्यानोदानसमाना मानसचेतना (*धातुबुद्धयः । तत्रोध्यैः प्राणः । स ऊध्र्वगोऽभिन्यस्तनिःश्वसक्षवथुकर्मा शरीरं श्रेयसे निर्युनक्ति । अपानोऽधस्तापी पकं मूत्रपरीषमुत्सृजति । समानः पुनर्मध्ये चाभ्यवहृतं पचति धारयति । व्यानोऽभिवहति शरीरं धातुष्पाहारमनुपकम् । उदानस्वाहारमनुपकमुपनयस्यामाशादूर्घम् । एवमेते योगवाहः अविभकाः पञ्च धातुषु प्रतिपद्यन्ते । विमतिपमास्ते मध्येऽधस्तिर्यगूर्व बहिरन्तरवस्थिता भ्रमन्तो वा विविधा द्रोगानुपादयन्ति । तत्र प्राणविप्रतिपत्तौ दुःखोच्छासमहोच्छासानुच्छ|सचित्त विभ्रपक्षवथुवमासाः प्रादुर्भवन्ति|अपानविमतिपचौगृध्रसीधासजघनशूलक ऐडूवर्तेन्द्रियोपरोधाश्मरीबस्तिमुष्कगुददेशोषमृष्टपूत्रपुरीषविकाराः प्रादुर्भवन्ति। समानविमतिपत्तौ चाग्नदौर्बल्पारोचकहृदयोल्लेदापसरणानाहोपद्रवदाहज्वर जठरशूलगुरुमहद्रो गदी(डी)ः संभवन्ति । युयानविप्रतिपत्तौ धातुवैषम्यश्वपतिक रश्च, तेषां वैषम्पव्यतिकरेभ्यो गदास्त्वग्दोषधयथुरेकाङ्गलरोगनिभेगमन्थन तोदनभेदनवेपथुश्वासरोमहर्षग्रन्थिहृदयप्रसेकोन्मथनोदावर्ताः संभवन्ति । उदना विप्रतिपत्तावन्तःअतीघततृष्णाश्लेष्माभिषण्णशिरोरोगमम्पाग्रदकण्ठेस्वरश्रोतो क्षिविकारा घुरघुरावसेकोत्कर्णकाः संभवन्ति । इत्येष प्राणादिपञ्चवायुप्रको- पतो रोगसमुद्देशः । * धातुपदं प्रक्षिप्तमग्रिमग्रन्थानुरोधात् । १ ख. ‘विधाभू° ।२ क, श्रेयसा। ३ क. ‘एदूतावतेन्द्रि‘ ४ क. होयप्र वद° । १ क. °vठश्रवसोतो० । ।