पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इंद पालामुनविरचितो [.8 स्वा वारणा भवन्ति । मृद्धक्षणावुत्कर्णकवात गतिचा तानाह स्कन्दपाण्डुरोगगलग्रह- हस्त ग्रहगुल्महृदयशूलगात्रा परसगद प्रन्यास्तम्भेषु च गले तिळयुक्तं दद्यात् । अनुपानं च मसभां फाणितयुक्तां दद्यात् | यदा तु. हेमन्तशिशिरवसन्तेषु भूयिष्ठश्लेष्माणो भवन्ति । भन्यास्तम्भ श्लेष्याशिरोरोगामिपण्णगलरोगक्रमि- कोष्ठपिटकातीसारवणदकण्डूश्चयषु विकारिणां त्रिफला त्रिकटुक विडमचूर्ण- संसृष्टं लशुनं दद्यात् । अनुपानं च सुखोष्णोदकमजाक्षीरमरिचसू गैसंसृष्टं दद्यात् । यदा तु शरद्वीष्मकालपो रक्तपित्तबाहुल्यं वारणानां भवति धर्म- दाहश्च विषमदमत्तगमनस्विन्न देहेभ्यश्च मृद्वीकाशर्कराचूर्णसंसृष्टं लशुनं दद्यात् । अनुपानं च मृद्वीकाशर्करा चूर्णसंयुकं क्षीरं दद्यात् । जीर्णे व जाङ्गलपवरसानि जूर्णीपाटपोटगलकुशकांसपत्राणि च दापयेत् । अनन्तरं च शिशिरसलिले पानार्थमपनयेत् | भोजनं पूर्वोद्दिष्टं दद्यात् । विंशतिपलिकमरलिं कृत्वा विधां हासपित्वा तत्तु भक्ततुल्यं स्नेहं दद्यात् । अथवा तैलेन सर्पिषा वा सुक्षुण्णं मृदुस्थितं विधार्थयुक्तं शुद्धं वा दद्यात् । हरितं मृदु विचित्रं यवसं फाणितो- पनाहं दद्यात् । तीक्ष्णतिलोष्टज्यवृष्टिशीतवाग्दंदादिभ्यः (?) सर्वकालं रक्षणं कुर्यात् । कमलकलारबहु विषकुमुमविपकीणां भूमिभागां मनोझामगुरु- धूपितां होमपूजां सर्वतःसुलिप्तां शालां कारयेत् । शय्यामागं चास्य मृदुपां- शयनं च करीपास्तृतं कारयेत् । अनेन क्रमयोगेन (ण) लशुनस्पोप- योगात्पण्मासाद्वर्षं वा वारणो दीप्ता मिर्जवनः स्थिरो बलवान्समधातुररोगो लघुगात्रविहारश्च भवति । यावच्चोपयोगकालाहिगुणपरिहारस्तावत्क्षीरं यवागूं मधुफाणितसंयुक्तां दद्यात् । तदनन्तरं च क्षीरपानं भक्ष्यभोज्यपेयलेह्यानि च मधुराम्ललवणकटुकषायाणि शाल्पोदनं किंचिदम्लरसं वयात् । पथावर्म प्रमाण मात्रायोगाधिक मजीर्ण वा प्रकृतिऋतुकालदेशसात्म्यादिविपर्ययो वा लशुनमज्ञानात्मयच्छन्ति, तदाऽस्य कोष्ठे लशुनव्यापत्रममाव्याघीञ्जनयति । आनद्धकुक्षिहृदये पीठास्थाने व मुखं लभते । यवसकवलकुवलयपानात्रभोज- नादी [भाभिनन्दति । पर्यअमीलितनयमो ध्यानशीलो निद्रालुः पाण्डुरोगी रकमेही व हीच भक्त । तस्येवं लवनयापनकोष्ठस्य स्नेहव्यापत्र- चिकित्सितं कुर्यात् || तत्र श्लोकाः - - कषायक दुविकाचा मूलनालाविजा रसाः | बीजमेवानुगच्छन्ति वापिसाः सूर्यरश्मिभिः ॥