पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हस्त्यायुर्वेदः । भवेत्कर्णसंतापी वृष्णया चातिपीडितः ॥ पुरीषं रक्तसंमृष्टमेकैकं कुरुते ध्रुवम् ॥ ३ ॥ राजद्वेषी भवेश्वास्य रक्तमेहित्वमेव च || रसैश्चतुर्भि: संयुक्तो लवणा लविवर्जितः ॥ ४ ॥ तिक्तः कषायो मधुरत्रिदोषघ्नः कटुः स्मृतः || माधुर्याच्छमयेद्वायुं कषायत्वाञ्च पित्तहा ॥ ५ ॥ तिक्तत्वाच्छ्रलेष्मशमनः स्निग्धत्वाद्धलवर्धनः || कटुत्वाद्दीपनो राजन्कृमिघ्नचापि कीर्तितः ॥ ६ ॥ स्नेह: पर्युषितानां च बृंहणार्थं हितः सदा || कर्षणः केवलः शस्तः स्थूलानां मूत्रकृत्ततः ॥ ७ ॥ असकृद्दोषशयनो मङ्गल्पः पुष्टिवर्धनः || पाययेन्मासमेकं तु गुग्गुलुद्रव्यमुत्तमम् ॥ ८ ॥ काप|शिवलसात्म्यानि वर्म चावेक्ष्य तत्त्ववित् || विधानं स्वच्छवृत्तस्य षट्टतून्क्रमशः शृणु ॥ ९ ॥ दीयते निष्परीहारं गजेभ्यः सर्वदा पपा || शस्यते तैलसहितं दद्यान्मद्यानुपानिकम् ॥ १० ॥ क्षीरानुपानिकं राजन्दद्याच्छरद सर्पिषाम् || हेमन्ते शिशिरे चैव कटुतैलसमाहितम् || ११ || दद्याद्वसन्ते तैलेन मुरायुक्तेन भूपते ॥ ग्रीष्मे घृतसमायुक्तं सिताखण्डानुपानिकम् || १२ || . एवं कण्ठविशुद्धयर्थं सर्वेष्टषु शस्यते || यस्य दोषस्य शमनं यद्रव्यं समुदाहृतम् ॥ १३ ॥ तद्रव्ययुक्तो देयो वा तच्छान्त्यै गुग्गुलोर्नृप || वातादौ गुग्गुलोः कुर्यात्तैलव्यापि चिकित्सितम् ॥ १४ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने वृद्धपाठे गुग्गुलु विधि- नाम विंशोऽध्यायः ॥ २० ॥ २० गुग्गुलुंविधानाध्यायः ] ,

  • रख – धपुस्तकयोस्तु ' स्नेहयु “तानां ' इत्येवं समुपलभ्यते ।

१. क. मूत्रकृच्छ्रतः । ६६७