पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ ज्ञानाध्यायः ] इस्वायुर्वेद | कटौ मुर्ख व नेत्रे च यस्पोमद्धति दन्तिनः || नव रक्कं सवेश्चैव न स जीवति तादृशः ॥ १९ ॥ अनाहारस्तु पो नागः पुरीष बहु चोत्सृजेत् ॥ सोऽपि मेहसमो ज्ञेयो म स जीवति वारण:) ॥ २० ॥ म्लानाक्षस्य नखा यस्य उपामतां यान्ति दन्तिनः ॥ न स जीवति मातङ्गत्रिरात्रमिति मे मतिः ॥ २१ ॥ हस्तिनो पस्य लक्ष्येत पुण्डरीकपलाशवत् || अग्रहस्तः प्रभाहीनो न स जीवति कुञ्जरः ॥ २२ ॥ निर्वाणादागतो नागो जघने लग्नमक्षिकः ॥ संनिषीदति गात्रैश्च च्छिद्रष्टा (च्छा) योन जीवति ॥ २३ ॥ प्रत्यश्नाति च यो घासमुदकं चातिसार्यते ॥ प्रवाहमानो दुर्गन्धं न स जीवति तादृशः ॥ २४ ॥ (शालाया यस्प निष्क्रान्ता (त्) बहिश्छायोपलक्ष्यते ॥ विशिरस्का स मातङ्गः सद्य एव विनश्यति ॥ २५ ॥ हरतः सलिलं यस्य घृतगन्धि प्रवाति तत् || बस्तिसयनेपि(?) वासोऽपि त्रिरात्रं नाति वर्तते ॥ २६ ॥ हरितालसवर्ण तु जघनं यस्प हस्तिनः ॥ पीतकश्च करो पस्य न स जीवति तादृशः ) ॥ २७ ॥ समन्तात्परिलीयन्ते कृष्णा यस्य तु मक्षिकाः ॥ शरीरे चातिलीयन्ते न स जीवति तादृशः ॥ २८ ॥ यस्य तडिगुणा छाया वारणस्योपलक्ष्यते ॥ नं स जीवति मातङ्गः षड्रात्र इति निश्चितः ॥ २९ ॥ यस्प निर्गच्छतः स्थानाद्व्याधितस्पेह दन्तिनः ॥ व्यात्तिष्ठेति पुरतः क्षुतं च स्वात्तदग्रतः ॥ ३० ॥ शकुनो वा भवेत्ताहवं तु तमिहाऽऽदिशेत् || कढंगरं तृष्णं वाऽपि पश्चान्य नागभोजनम् ॥ ३१ ॥ ग्रसित्वा सद्रमत्याश्च न स जीवति तादृशः || एका वर्धते यस्य न च खादितुमिच्छति ॥ ३२ ॥ स्थाने स्तम्भवली पः स्थाभ स जीवति तादृशः ॥ उत्पद्य व विनिर्गच्छेद्यो गत्वा पुनरेति च ॥ ३३॥

  • धनुबिहान्तरगुतो नास्ति पाठः कपुस्तके |

१२५