पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६७ १ द्वित्रणीयाध्यायः ] इत्स्यायुर्वेदः । काकी झीरकाकी जीवकर्षभकावुभौ । मेषपण्णुधगन्धा च भुङ्कपर्णा तथैव च ॥ ३१ ॥ एतदप्यभिजानीयाद्धृतमित्रं प्रलेपनम् । --:-:-- सर्पिमसरसः सर्वे(?)क्षीरं वाऽपि तथौदनः ॥ ३२॥ सुखोष्णं कालयोगेन मृद्रीकरणमिष्यते ॥ -:C:- एष एव भवेदुष्णः स्वेदः शीतोतुरे व्रणे ॥ ३३ ॥ अजाक्षीरेण वा सिद्धः पायसः स्वेदनो भवेत् ॥ -:C:- वचा विषमा कुष्ठं च तिलकल्कः ससैन्धवः ॥ ३४ ॥ व्रणे तच्छोधनं ज्ञेयं दन्तिनां विषदूषिते । नलवेतसमूलानि चन्दनोशीरसारिवा(ः)॥ २३९ ॥ मृणालोत्पलपत्रं च पझिन्पाश्चैव कर्दमः । यानि धान्यानि शीतानि तैर्युताक्तैः प्रलेपयेत् ॥ ३६ ॥ --: (): -- गतोष्मणामत ऊध्र्वे क्षारयोगः प्रवक्ष्यते ॥ पाटला चारिमेदश्व स्पॅीको धघमुष्कको ॥ ३७ ॥ करवीरं कदम्बश्च मधूकः सर्ज एव च ॥ एतेषां भस्मना क्षारः कर्तव्यस्तत्र चाऽऽवपेत् ॥ ३८ ॥ सैन्धवं च विडं चैव क्षारोऽयं व्रणशोधनः ॥ --:():-- खदिरः शिंशपासारो निर्मुलाऽथ प्रियङ्गवः ॥ ३९ ॥ भद्रमुस्ता विडङ्गानि तगरं चन्दनागुरु । अलक्तकं नागपुष्पं तथा चाशोकरोहिणी ॥ २४० ॥ शतपुष्पा शिलापुध्पं पटोलं निम्बमेव च ॥ श्रीवेष्टक सर्जरसः स्थौणेयं नलदं तथा ॥ ४१ ॥ एष कार्यं यथायोगं धूपः स्याद्व्रणरोषणः ॥ (विदारमूलचूर्णानि क्षौमं च घृतसंयुतः ॥ ४२ ॥

  • खपुस्तके त्रुटितः ॥

१ क . माखप°। २ क, °प्यवजा । ३ क. तारुणे द्र° । ४ क . स्कून् वेधचशुष्ककौ । १ क. वाजयेत् ।