पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'मस्तिदामाध्यायः ] स्नेहप्रमाण मुद्दिष्टं यथावत्पविभागशः || भूयोऽङ्गराजः पत्रच्छ कालकाप्यं महामुनिम् ॥ १८ ॥ अभुक्तं वा निरुक्षेत मुक्तं वा चानुवास्पते ॥ यदि तत्कस्प हेतोस्तु भगवन्धबवीतु मे ॥ १९ ॥ इत्युक्तस्तेन विनयात्तस्मै योवाच तत्वतः || अभुक्तवान्यदा नागः पूर्वमेवानुवास्पते ॥ ३२० ।। सदाऽस्याऽऽमाशयं स्नेहः शून्यकोष्ठस्य गच्छति ।। आमाशयस्थे स्नेहे तु पश्चागोजयते द्विपम् ॥ ३२१ ॥ स्नेहेनाऽऽमाशयस्थे तु तस्य पीड्यते || संमूर्छितो विह्वलति तथाऽऽध्मानं नियच्छति ॥ २२ ॥ स भोजनविमिश्रस्तु नैवाधः प्रतिपीड्यते ।। तेना मेर्दुर्बलीभावः सहसेवास्य जायते ॥ २३ ॥ मन्दाग्रिभावात्पित्तं व कफश्चास्य प्रकुप्यति ॥ सो प्रदुष्टौ तु सहसा चाऽऽममार्ग निरुन्धतः ॥ २४ ॥ अन्तर्वाताभिभूतस्य नेहो नैव निवर्तते || " अनिवृत्तः स्थितः स्नेहो धमनीं तस्य दापयेत् ॥ ३२५ ।। अधःश्रो (लो) सः रुद्वेषु वायुश्चोर्ध्वं प्रधावति || चक्षुः श्रोत्रं शिरश्चास्य घ्राणं चैव रुणद्धि तु ॥ २६ ॥ तस्माद्भुक्तवते बस्तिः स्नेहस्तस्प विधीयते ॥ अभुक्तस्प निरुद्धः स्यादतिरुवस्तु भुक्तवान् ॥ २७ ॥ पदा तु भुक्तवाभागो निकलेत विजानता || बहूयोगांस्तदा साप्यस्तनिमित्तं नियच्छति ॥ २८ ॥ अत्यर्थ पाकलं तृष्णामतीसारमरोचकम् ।। मूछा ग्लानि मदं तन्द्रों मरणं चापि गच्छति ॥ २९ ॥ उष्णस्तीक्ष्णश्च सहसा निरूहस्तु विशां पते ॥ पक्काशयमपकं च भुक्तं तस्यापकर्षति ॥ ३० ॥ अमुकवति तस्मातु स्निग्धपूर्वाऽनुवासनेः || उपपनो निरुहस्तु यथोक्कं कार्यसिद्धये ॥ ३१ ॥ • अपवादांच बुध्येत यथोकानवधारयेत् || ऊहापोहो यथायुक्ति दृष्ट्वा कार्योऽऽसुराणि तु ॥ ३२ ॥.. . . ६२५