पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

●उत्तास्थाने- वपुर्न सज्जते तेषु बिहारममिकासति || समझ देहेऽप्यधिकं रजमाप्युपशाम्यति ॥ ३ ॥ सन्मापूर्यते चास्य प्रसादं वाधिगच्छति ।। जपचते कसं शीघ्रं कृतं चानुसरेव्हडम् ॥ ४ ॥ शीतोष्णामिलवर्षाणि सर्वाणि सहते भृशम् ॥ तेजस्वी च स्थिरचैव सुगन्धिचैव जायते ॥ ३०५ ।। सुखसंबेशनोस्थानो जवसंपन एव च । मदं च हर्षजं शीघ्रं वारणः प्रतिपद्यते ॥ ६ ॥ सम्पग्दत्तस्य विज्ञानमित्येतत्संप्रकीर्तितम् || पृच्छतस्तव राजेन्द्र विस्तरेण पथाक्रमम् || ७ || प्रवेशमर्यादाविप (१) कर्णिका द्वादशाकुला || आपामोऽर्धपरीणाहः कर्णिकोत्तरतो भवेत् ॥ ८ ॥ एतदेव प्रमाणं स्पात्पुष्पनेत्रस्य धीमता || आयामे त्वथ कर्तव्यं तथैव स्यात्सकर्णिका ॥ ९ ॥ पुष्पनेनं तु कर्तव्यं ताम्रकायोमयं शुभम् || ऋक्ष्णमेवानुपूर्व च बस्तिर्गव्यत्र पूज्यते ॥ ३१० ॥ पावन्मन्द्रमवेशश्च बोद्धम्पश्च विज्ञानता || परिणाइच कर्तव्यो मूत्रमार्गप्रमाणतः ॥ ११ ॥ स्नेहमात्रा तु कर्तव्या षोडशांशा तु सा भवेत् || सर्वमन्यद्धि कर्तव्य मनुवासनकर्मवत् ॥ १२ ॥ ततो बकाशः कर्तव्यो बन्धने षोडशाङ्गुरूः ॥ भस्त्यर्थ व हतिः कार्या ऐणेया बाप्ययाऽऽमका ।। १३ ।। स्नेहोषधवसायास्प प्रमाणं तु पथार्थतः ॥ उपेष्ठा विभागाद्दुत्कष्टं मध्यं नेत्रमतोऽधमम् ॥ १४ ॥ वस्तिर्नेत्रविधिस्तोष निष्पमाणविभागृतः ।। हति तत्डडडा कुर्यात्सश्लिष्ट परमर्थिताम् ॥ ३११ ।। नेत्रच्छिद्रे अवधीपाचयापूर्व समाहितः ॥ 1 उत्तमस्य तु नागस्य भवेत्पश्चाडकं मतम् ॥ १६ ॥ मध्यमाय भवेदेयं नित्यं तु चतुराडकम् ॥ अधमायाऽऽढकानि स्युर्वेचजम्मेव दापयेत् ॥ १७ ॥ १. म... सामस्य |